________________
प्रमेयचन्द्रिका टीका श० १२ उ० २ १० ३ जयन्त्या प्रश्नोत्तरवर्णनम् ७३१ अधर्मे परज्यन्ति-अनुरक्ताः भवन्ति ये ते अधर्मप्ररचना:-पापानुरागिणः अधर्मसमुदाचाराः-न धर्म:-आचारविचारादि चारित्ररूपः समुदाचारः-समाचरणं, सप्रमोदो वा आचारो येषां ते तथाविधाः-आचारविचारशून्याः सन्तः, अधर्मेण चैत्र-माणातिपातादिरूपेणैव च वृत्ति-जीविकां कल्पयन्तः-कुर्वन्तः विहरन्तितिष्ठन्ति, 'एएसिणं जीवाणं सुत्तत् साहू' एतेषां खलु उपरि प्रतिपादिताना जीवानां सुप्तत्वं साधु-शोभनं वर्तते । तत्र कारणमाह-'एएणं जीवा मुत्ता समाणा नो पहूर्ण पाणभूयजीवसत्ताणं दुक्खावणयाए, जाव परियावणयाए वदंति' 'दुक्खावणयाए' दुःखारनतायाम्-दुःखानाम् आपना दुःखापना तस्याः भावः तस्यां-मरणरूपदुःखपापणायामित्यर्थः, यद्वा-इष्टवियोगादि दुःख हेतुपापणायाम् ,
सोयाबणयाए' शोचापनतायाम्-शोचापनायां-शोकमापणायाम , दैन्यमापणायाम् , यावत्-'जूरावणयाए' जूरापनतायां शोकातिरेकेण शरीरजीर्णतापापणायाम् , 'तिप्पावणयाए' तेपापनतायाम् अतिशोकाद् नयनाश्रुमुखलालादि पापानुरागी हैं, एवं अधर्म समुदाचारवाले हैं-आचारविचार आदि चारित्ररूप धर्मका आचरण जिनको नहीं है, अथवा आचार जिनका प्रमादयुक्त है-अर्थात् आचार विचार से जो शून्य हैं तथा ग्राणातिपाता. दिरूप अधर्म से ही जो अपनी आजीविका चलाते हैं 'एएसिंणं जीवाणं सुत्तत्तं साह' ऐसे जीवों की सुप्तला समीचीन है-क्यों कि 'एएणं जीवा स्तुत्ता समाणा नो बहणं पाणभूयजीवसत्ताणं दुक्खायणथाए जाय परियारगयाए वहति ' ऐसे ये जीव लोये रहने पर अनेक प्राणों को, भूतों को, जीवों को और सत्त्वों को मरणरूप दुःखदेने में अथवा इष्टबियोगल्प दुःखकारणों के उत्पन्न करने में यावत्-'सोयावणयाए' शोक की प्राप्ति कराने में, दैन्ध की प्राप्ति कराने में, शोकातिरेक से 'जूरणરવાળા છે એટલે કે ચારિત્ર રૂપ ધર્મના આચારવિચાર આદિથી જેઓ વિરહીત છે અથવા પ્રમાદયુક્ત આચારવાળા છે, અને જે પ્રાણાતિપાત આદિ રૂપ अपम १ याताना As यावे छे, “ एएसि ण' जीवाण' सुत्तस' साहू" शेव वानी सुताथा २१ सारी गाय छ, १२५५ “एए ण जाव सुत्तासमाणा नो बहूण पाणभूयजीवसत्ताण दुक्खावणयाए जाव परियावणयाए" wa यारे सूता डाय छे त्यारे भने प्राणेने भूतान, છેને, અને સને મરણ રૂપ દુઃખ દેવામા, ઈષ્ટવિયેગ રૂપ દુખકારણોને उत्पन्न ४२वाभा, "सोयावणयाए " भने युत ४२वाने हैन्यना प्रालि