________________
प्रमैयचन्द्रिका टीका श० १२ उ. २ ० ३ जयन्त्या प्रश्नोत्तरवर्णनम् ७३३ ख्यायिनः, धर्मप्रलोकिनः, धर्मपरञ्जनाः, धर्मसमुदाचाराः, धर्मेण चैत्र वृत्ति कल्पयन्तो विहरन्ति, 'एएसिणं जीवाणं जागरियत्तं साहू' एतेपां खल्लु उपर्युक्तानां जीवानां जागरिकत्वं साधुः-शोभनं भवति, 'एएणं जीवा जागरा समाणा बहूणं पाणाणं जाव सत्ताणं अदुक्खावणयाए जाव अपरियावणियाए वटुंति' एते खलु उपर्युक्ताः जीवाः जाग्रतः सन्तो वहूनां माणानां यावत्-भूतानां जीवानां सत्वा नाम् अदुःखायनायै-न दुःखमापणाय, यावद-अशोचनापनायै-न शोकोत्पादनाय, न जूरणाय, नोत्पीडनायै, नो परितापनायै वर्तन्ते, 'तेण जीवा जागरमाणा अप्पाणं वा, परंवा, तदुभयं वा, यहूहि धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति ' ते खलु उपर्युक्ताः जीवाः जामतो-जागरां कुर्वन्तः, आत्मानं वा, परंवा, तदुभय वा-स्वं च परं च बह्वोभिः-अनेकाभिः, धार्मिकीभिः-धर्मसम्बन्धिनीभिः संयो. • जनाभिः संयोजयितारः-प्रवर्त्तयितारो भवन्ति, 'एएणं जीवा जागरमाणा धम्मधर्माख्यायी हैं धर्मप्रलोकी हैं, धर्मप्ररञ्जन हैं, धर्मसमुदाचारयुक्त और धर्मपूर्वक आजीविका चलानेवाले हैं 'एएसिं ण जीवाण जागरियत्तं साहू' ऐसे इन जीवों की जाग्रतावस्था समीचीन है क्यों कि 'एएणं जीवा जागरा समाणा घहणं पाणाणं जाव अदुक्खावणयाए जाव अपरियावणियाए वदंति' ये जीव जगते हुए भी अनेक प्राणियों को यावत् भूतों को, जीवों को, सत्त्वों को, दुःख प्राप्ति के निमित्त, यावत्-शोचना. प्राप्ति के निमित्त-शोकोत्पाद के निमित्त, उत्पीडला के निमित्त और परिताप के निमित्त नहीं होते हैं। तथा-'तेणं जीवा जागरमा अप्पाणं चा परवा तदुभयं वा बहहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो अवंति' ये जागरण करके अपने आपको, दूसरों को और दोनों को अनेक धार्मिक योजनाओं से-धर्मसंबंधी प्रवृत्तियों से युक्त करते हैं 'एएणं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरहत्तारो पना२ छ, “ एएसिं णं जीवाण जागरियत्तं साहू" सेवा न तावस्था ४ सारी छ, २ 'एएणं जीवा जागरा समाणा बहूण पाणाण जाव अदुक्खावणयाए जाव अपरियावणियाए वट्टति" mai & तावस्थामा डाय ત્યારે પણ અનેક પ્રાણને, ભૂતને, જીને અને સર્વેને દુઃખપ્રાપ્તિમાં, શોકપ્રાપ્તિમાં પીડા, ઉત્પન્ન કરવામાં અને પરિતાપના કરવામાં કારણભૂત બનતા નથી तथा " तेणं जीवा जागरमाणा अपाणं वा पर' वा तदुर्भय वा बहूहि धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति" तो २६४शन पाताने, मन्यते सन ઉભયને અનેક ધાર્મિક ભેજનામાં (પ્રવૃત્તિઓમાં) પ્રવૃત્ત કરતા રહે છે.