Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 759
________________ प्रमेयचन्द्रिका टीका श० १२ १०२ सू० ३ जयन्त्या प्रश्नोत्तरवर्णनम् ७३५ कत्व-बलवत्वं साधु-हितकरं भवति, अथ च अस्त्येकेषां जीवानां दुर्बलिकत्वंदुर्बलत्वं साधु-हितकर भवति । जयन्ती तत्र कारणं पृच्छति-' से केणटेणं भंते ! एवं बुच्चइ-जाव साहू ? ' हे भदन्त ! तत्-अथ, केनार्थेन एवमुच्यते-यावत्अस्त्ये केषां जीवानां बलवत्व साधु, भवति, अथ च अस्त्ये केषां जीवानां दुर्वलत्वं साधु भवनि ? इति । भगवानाह-'जयंती ! जे इमे जीवा अहम्मिया जाव विहरांति' हे जयन्ति ! ये इमे जीवाः अधार्मिकाः, यावत् अधर्मेणैव वृत्तिं कल्पयन्तो विहरन्ति-वर्तन्ते, 'एएसिणं जीवाणं दुबलियत्तं साहू' एतेषां खलु उपर्युक्तानां जीवानां दुर्वलिकत्वम्-दुर्बलत्वं साधु-हितकर भवति, 'एएण जीवा एवं जहा सुत्तस्स तहा दुवलियस्स बत्तव्यया भाणियव्या' एते खलु उपरितना जीवा एवंपूर्वोक्तरीत्या यथा सुप्तम्य वक्तव्यता भणिता तथैव दुर्वलिकस्यापि वक्तव्यता (अच्छी) होती है और कितनेक जीवों की निर्बलता हितकर (अच्छी) होती है । ' से केणटेणं भंते ! एवं वुच्चह, जाव साहू' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि कितनेक जीवों की बलिष्ठता हितकर हाती है और कितनेक जीवों की निर्बलता हितकर होती है। इसके उत्तर में प्रभु कहते हैं ' जयंती ! जे हमे जीवा अहम्मिया जाव विहरंति' हे जयन्ति जो ये जीय अधार्मिक हैं, यावत् अधर्म से ही अपनी आजीविका चलाते हैं 'एएसि णं जीवाणं दुयलियत्तं साहू' ऐसे इन जीवों की दर्बलता हितावह है 'एएणं जीवा एवं जहा सुत्तस्स तहा दुबलियस्स वत्तव्वया भाणियव्वा' इस विषय में जैसी वक्तव्यता सुप्तता के विषय में कही जा चुकी है वैसी ही वक्तव्यता दुर्बलता के विषय में લતા સારી ગણાય છે અને કેટલાક જીની નિર્બળતા સારી ગણાય છે. આ પ્રકારના જવાબનું કારણ જાણવા માટે જયન્તી શ્રાવિકા નીચે પ્રમાણે પ્રશ્ન पूछे छ-" से केणट्रेण भवे ! एवं वुच्चद, जाव साहू " भगवान् । मा५ ।। કારણે એવું કહે છે કે કેટલાક જીની સબળતા સારી ગણાય છે અને કેટલાકની નિર્બળતા સારી ગણાય છે ? महावीर प्रसुन त्त२-" जयंती । जे इमे जीवा अहम्मिया जाव विहरति" है यति !२ मधामि थी न अधामि मावि य । पर्यन्तना उपयुत विशेषरथी सुस्त डाय छे, “ एएसिणं जावाण' दुबलियत्त साहू " मेi wवानी हुमत or हिताव: छ. " एएण जीवा एवं जहा सुत्तस्स तहा दुबलियस वत्तव्वया भाणियव्वा” तेनु ४२५ ४८ કરવાને માટે ઉપર સુસ જીના વિષે જેવું કથન કરવામાં આવ્યું છે એવું ११ यन मी नि । वर्षे ४२९ . “ बलियस्स जहा जागरस्स

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770