________________
७३०
भगवतीस्त्रे जीयाः अधार्मिका:-धर्म-श्रुतचारित्रस्वरूपं चरन्तीति धार्मिकास्वद्भिन्नाः अधा. मिकाः श्रुतचारित्राचरणरहिता इत्यर्थः, अधर्मानुगाः-धर्म-श्रुतचारित्ररूपम् अनुगच्छन्ति-इति धर्मानुगा स्तद्भिन्ना-अधर्मानुगा:-अधर्माचरणतत्पराः अधर्मष्टा:-धर्मः-श्रुनचारित्ररूप: एवेष्ट:-प्रियो येषां ते धर्मेष्टाः, धर्मिणा वा इप्टा: धर्मीष्टाः, अतिशयेन वा धर्मिणो धर्मिष्ठा स्तद्भिन्नाः अधर्मेष्टाः, अधर्मीप्टाः, अधर्मिष्ठावा, अतएव अधर्माख्यायिन:-नधर्ममानल्यान्ति ये ते अधर्माख्यायिनः-- अधर्मोपदेशकाः, अधर्माख्यातिः पसिद्धिः येषां ते अधर्मख्यातयः, अधर्मप्रलोकिना-न धर्ममुपादेयतया ये प्रलोकर्यान्त ते अधर्मपलोकिनः अहम्मपलजमाणा, अहम्मसमुदायारा अहम्मेणं चेव वित्ति कप्पेमाणा विहरंति' अधर्मपरञ्जना:अहम्माणुया, अहम्मिट्ठा, अहम्मक्खाई अहम्मपलोई' हे जयंती ! जो ये जीव अधार्मिक हैं, श्रुतचारित्ररूप धर्म के आचरण करनेवालों से भिन्न हैं अर्थात् श्रुतचारित्राचरण से हीन हैं, श्रुतचारित्ररूप धर्म के पीछे चलने वाले धर्मानुगों से भिन्न हैं, अधर्मानुग हैं, अधर्माचरण में तत्पर हैं, श्रुतचारित्ररूप धर्म जिन्हें प्रिय होता है वे धर्मेष्ट हैं, अथवा धर्मी जिन्हें इष्ट होते हैं वे धर्मीष्ट है, अथवा अतिशय धर्मी जो हैं वे धर्मिष्ठ हैं, इनसे भिन्न अधर्मेण्ट, अधर्मीष्ट अथवा अधर्मिष्ठ हैं तथा-अधर्माख्यायी हैं-जो श्रुतचारित्ररूप धर्म के उपदेशक नहीं हैं, अथवा-'अधर्म' इस रूप से जिनकी प्रसिद्धि है, धर्म को उपादेय रूप से जो नहीं देखते हैं ऐसे अधर्मप्रलोकी हैं, 'अहम्मपलजमाणा, अहम्मसमुदायारा अइम्मेण चेध वित्तिं कप्पेमाणा विहरंति' अधर्म में अनुराग रखते हैं
ચારિત્ર રૂપ ધર્મના આચરણ કરતાં ભિન્ન આચરણ કરનાર છે એટલે કે કતચારિત્રાચરણથી રહિત છે, તચારિત્ર રૂપ ધર્મના અનુયાયીઓ કરતાં ભિન્ન આચરણ કરનારા છે, અધર્માનુગ (અધર્માચરણમાં લીન છે-અધર્મને અનુસરનારા છે) છે, અધર્મિષ્ટ છે, અધર્માખ્યાયી છે, અધર્મપ્રલોકી એટલે કે ધર્મને જ જેવાવ ળા છે, જેને ધમી ઈષ્ટ હોય છે તેને ધર્મિષ્ટ કહે છે અથવા જે માણસ ખૂજ જ ધાર્મિક છે તેને ધર્મિષ્ટ કહે છે. તેના કરતા વિપરીત વિભાવના માણસને અધર્મિષ્ટ, અથવા અધર્મિષ્ટ કહે છે જેઓ અતચારિત્ર રૂપ ધર્મના ઉપદેશકે નથી તેમને અધર્માગ્યાયી કહે છે, ધર્મને ઉપાદેય રૂપે નહીં માનનારને અધર્મપ્રલોકી કહે છે).
"महम्मपलज्जमाणा, अहम्मस मुदायारा नहम्मेण' चेव वित्ति कप्पेमाणा विहरंति” । अधर्मानुराजा छे-पायानु२७ छ, २मा अधर्म समुदाया