________________
प्रमेयचन्द्रिका टीका श० १२ १० २ चू० ३ जयन्त्या प्रश्नोत्तरवर्णनम् ७२६ " भंते ! साहू जागरियतं साहू ?' हे भदन्त ! किं सुप्तत्व साधु-समीचनम् वर्तते ? किंवा जागरिकत्वं साधु-समीचीनं वर्तते ? तत्र जागरणं जागरः सोऽस्यास्तीति जागरिकस्तद्भावो जागरिकत्वम् इत्यर्थः, भगवानाह-'जयंती ! अत्थेगइयाणं जीवाणं सुत्तत्तं साहू, अत्थेगइयाणं जीवाणं जागश्यित्तं साहू' हे जयन्ति ! अत्स्येकेषां जीवानां मुप्तत्वमेव साधु-समीचीनं भवति, अथ च अस्त्येकेषां जीवानां भागरिकत्वमेव साधु-समीचीनं भवति, जयन्ती तत्र कारणं पृच्छति-से केणदेणं भंते ! एवं बुच्चइ-अत्थेगइयाणं जाव साहू ? ' हे भदन्त ! तत्-अथ केनार्थेन खावत् एवमुच्यते-अस्त्ये केषां यावत्-जीवानां सुप्तत्वं साधु, अथ च अस्त्येकेषां जीवानां जागरिकत्वं साधु इति?, मगहानाह-'जयंती जे इमे जीवा अहम्मिया, अहम्माणुया, अहम्मिट्ठा, अहमकावाई, अहम्मएलोई' हे जयन्ति । ये इमे खल्लू भंते! साहू जागरि यत्तं साहू' हे भदन्त ! सुप्तता समीचीन है या जागरण समीचीन है ? इसके उत्तर में प्रभु कहते हैं-'जयंती! अस्थेगझ्याण जीवाणं सुत्तत्तं साहू, अत्थेगझ्याण जीवाणं , जागरियत साह' हे जयंति ! कितनेक जीवों की सुप्तता ठीक है-तथा फितनेक जीवों की जाग्रतावस्था ही ठीक है । अब जयंती इस प्रकार के कथन में 'से केणटेण भंते! एवं युच्चइ, अत्यंगझ्याण जाघ साहू' हे भदन्त ! आप ऐसा किस कारण से कहते हैं कि कितनेक जीवों की केवल सुसता ही समचीन है और कितनेक जीवों की केवल जाग्रतावस्था ही समीचीन
इस प्रकार से पूछती हई जयन्ती श्राविका कारण जानना चाहती-तब कारण प्रकट करने के अभिप्राय से प्रभु कहते हैं-'जे इमे जीवा अहम्मियां
व यन्ती महावीर प्रसुने मेवे। प्रश्न पूछे छे , “ सुत्तत भते । साहू मागरियत्त साहू," भगवन् ! सुप्तता (वानी अवस्था) सारी જાગરણ સારું છે ?
' भलावा२ असुन उत्त२-" जयंती! अत्येगइयाण जीवाण' सुत्तत साहू, भत्येगइयाण जीवाण जागरियत्त साह" यति!
सुस २९ એ સારું છે અને કેટલાક જી જાગૃત રહે તે સારું છે. આ પ્રકારના
वाम २ nyqा माटे यन्ती प्रभुने मा ४ारने प्रश्न पूछे -"से केणट्रेण भंते ! एव बुच्चइ, अत्येगइयाण जाव साहू " लापन ! सायं शो કારણે એવું કહે છે કે કેટલાક જીની સુમાવસ્થા જ સારી છે અને કેટ' લાક ની જાગૃતાવસ્થા જ સારી છે?
___ महावीर प्रसुना त२-“जे इमे जीवा अहम्मिया अहम्माणुया, सहम्मिट्ठा, अहमक्खाई अहम्मपलोई" याति! । मामि -त.
भ. ९२