________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ १० १० सुदर्शनचरितनिरूपणम ६०३ परित्यागो नोचितः इतिभावः, किन्तु महाबलस्य दीक्षा ग्रहीतुं प्रबलेच्छाम्अत्याग्रहं दृष्ट्वा, अन्ते तो, मातापितरौ, अकामेनैव-अनिच्छयैव, खलु महावलं कुमारम् , एवं-वक्ष्यमाणप्रकारेण, अवादिष्टाम्-'तं इच्छामो ते जाया ! एगदिवसमवि रज्जसिरिं पासित्तए' हे जात ! पुत्र ! तत्-अथ, आवाम् इच्छावस्तावत् तव एकदिवसमपि-दिनैकार्थमपि, राज्यश्रियं-राज्यलक्ष्मी द्रष्टुम्, आवयोः समक्षम् एकदिनमपि राज्यश्रियं त्वं परिभुइक्ष्व, येन आवयोमनोरथः सफल: स्यादितिभावः। 'तएणं से महब्बले कुमारे अम्मापियराणवयणमणुवत्तमाणे तुसिणीए संचिट्ठइ' ततः खलु स महावला कुमारः, अम्बापित्रोः वचनम् अनु. वर्तमानः-अनुत्तरयन्-बीकुर्वन् , तूष्णीं-मौनो भूत्वा संतिष्ठते, 'तएणं से वले चाहिये मातापिता के कहने का अभिप्राय केवल ऐसा ही रहा कि हे पुत्र ! तुम इस संपत्ति आदिका और इन राजकुलबालिकाओं का परिस्याग मत करो, क्यों कि तुम्हें ऐसा करना उचित नहीं है । परन्तु महाबल ने मातापिता की इस बात को नहीं माना और दीक्षा ग्रहण करने की जो अपनी उत्कट भावना थी-उसी पर अत्याग्रह रखा-माता पिताने जब महाबल के इस दीक्षाग्रहण करने के आग्रह को देखा तो अन्तमें उन्हों ने इच्छा नहीं होने पर भी महाघल कुमार से ऐसा कहा 'तं इच्छामो ते जाया एगदिवसमवि रज्जसिरिं पासित्तए' हे पुत्र ! हम लोग यही चाहते हैं कि तुम कम से कम एक दिन भी राज्यश्री का उपभोग करो, जिससे हमारा मनोरथ सफल हो. 'तएणं से महव्यले कुमारे अम्मापियराण वयणमणुवत्तमाणे तुसिणीए संचिठ्ठा' मातापिता ने जब महापल कुमार से ऐसा कहा-तब वे इस विषय में उनसे દ્વારા તેને એવુ સમજાવવાનો પ્રયત્ન કરે છે કે “હે પુત્ર !તું આ સંપત્તિ આદિને તથા આ રાજકન્યાઓને પરિત્યાગ કરીને પ્રત્રજ્યા અંગીકાર કરવાને જે વિચાર કરે છે તે ઉચિત નથી” પરતુ મહાબલ કુમારે માતાપિતાની તે વાતને સ્વીકાર ન કર્યો અને દીક્ષા ગ્રહણ કરવાને પિતાને અડગ નિર્ધાર જાહેર કર્યો. મહાબલ કુમારને દીક્ષા ગ્રહણ કરવાને मग निर्धार न मातापिता ते२ मा प्रभारी यु-"त इच्छामो ते जाया एगदिवसमपि रज्जसिरिं पासित्तए" मेटा! म १७ १ ४२छीमे છીએ કે તું એક દિવસને માટે પણ રાજ્યશ્રીને ઉપભેગ કર, કે જેથી सभा२। भना२५ सण थाय “तएण से महबलकुमारे अम्मापियराणवयणमणुवत्तमाणे तुसिणीए सचिदुइ" मातापिता न्यारे मा भार२ मा