________________
'प्रमैयश्चन्द्रिका टीका श० ११ उ०१२ ० १ देवानांकालस्थितिनिरूपणम् ६१९ बहवः ऋषिभद्रपुत्रममुखाः - ऋषिभद्रपुत्रः प्रमुखः - प्रधानो येषां तथाविधाः श्रमलोपासकः - श्रावकाः परिवसन्ति, 'अड्डा जाव अपरिभूया अभिगयजीवाजीबा जाव विहरंति' आढ्याः यावत् - दीप्ताः, महाबलाः, महायशसः यावत्-बहुजनस्व अपरिभूताः - अनभिभूताः, अभिगतजीवाजीवाः :- अधिगतजीवाजीवतत्त्वाः, यावत् - उपलब्ध पुण्यपापाः इत्यादि विशेषणविशिष्टाः विहरन्ति - तिष्ठन्ति । 'तत्वं तेर्सि समणोवासयाणं अन्नया कमाई एगयओ सहियाणं समुवागयाणं संनिविद्वाणं, समिसनाणं अयमेयारूवे मिहो कहासमुल्लावे सम्मुप्पज्जित्था ' - ततः खल्ल तेषाम् ऋषिभद्रपुत्रप्रमुखानाम्, श्रमणोपासकानाम्, अन्यदा कदांचित्, एकतः सहितानाम् - एकत्रीभूतानाम् - एकत्रमिलितानामित्यर्थः समुपागतानां - स्वस्वगृहा समायातानाम्, सनिविष्टानाम्-आसनग्रहणेन समुपविष्टानाम्, सन्निपण्णानाम्सन्निहिततया निषण्णानाम् अयमेतद्रूपः- वक्ष्यमाणस्वरूपः मिथः- परस्परम् पामोक्खा समणोवासया परिवसंति' इस आलभिका नगरी में श्रमणोपासक जन रहते थे ' अड्डा जाव अपरिभूया अभिगयजीवा जाव विहरंति' ये सब ही आढ्य यावत्- दांत, महाबलविशिष्ट एवं महायशः संपन्न थे अनेक जन मिलकर भी इनका पराभव नहीं कर सकते थे जीव और अजीव के स्वरूप को ये सथ आगम के अनुसार जानते थे यावत् - ये सब ही उपलब्ध पुण्यपाप आदि विशेषणों वाले थे 'तरण.. तेसि समणोवासयाणं अन्नया कयाई एगयओं सहियाणं समुवागयाणं संनिविद्वाणं सन्निसण्णाणं अयमेयारूवे मिहो कहा समुल्लावे समुपज्जिस्था', एक दिन की बात है जब कि ये सब के सब अपने २ घरों से आकर एक स्थान पर आसन विशेष ग्रहणकर के पास २ में बैठ गये और इस
,
t
या नयरी बहवे भिद्दपुत्तपा मोक्खा समणोवाखया परिवसंति" ते भास लि નગરીમાં ઘણા શ્રમણેાપાસકે રહેતા હતા. તે શ્રમણેાપાસકમાં મુખ્ય શ્રમણા पासउनु' (श्रावर्ड) नाम ऋषिलद्र पुत्र हेतु "अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरति " ते सधना श्रमापासी धनाढ्य, हीम, भंडाम લસ'પન્ન, અને મહાયશ સપન્ન હતા. તેએ એટલા ખધા પ્રભાવશાળી હતા કે અનેક માણસે ભેગા મળીને પણ તેમનેા પરાભન કરવાને અસમર્થ હતા, તેઓ જીવ અને જીવના સ્વરૂપને આગમાનુસાર જાણતા હતા. પાપ અને पुष्यना स्वपने पशु तेथे सारी रीते समन्ता हता. "तरण' वेसि समणोवासयाण' अन्नया कयाई एगयओ सहियाणं समुषागयाणं संनिविद्वाणं सन्निस - ण्णा अयमेयारूवे मिहो कहासमुल्लावे समुपज्जित्था " हिवस ते श्रभये