Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 720
________________ ६९६ सगतीने श्रुत्वा निशम्य सीताः, जात्रा नाताः शंगारोहिनाः श्रम भगवन्तं ते नमस्यन्ति, नन्वा, नमस्यत्या, सहावी पोपासल ata उपागच्छन्ति उपागत्य श्रमगोपालकं वन्दन्ते, नमस्यन्ति वन्दिन्या, नमस्या एतमर्थ विनयेन भूयो भूयः क्षमर्यान्त । तमः खलु ते श्रमणोपासका शेषं यथा भालभिकायां यावत्-प्रतियताः । इति वान् गौतमः श्रमवन्तं गावी वन्दते, चगस्यति, वन्दित्वा नमयिला एवम् वादीत्प्रभुः खलु भदन्त ! ऽङ्खः श्रमणोपासको देवा(मवाणाम् अन्तिके शेषं यथाऋषिपुत्रस्य यावत् अन्तं वरिष्यति, तदेवं भदन्त ! तदेव भइन् ! इति -हित ॥० ४|| 5 द्वादशे प्रथमोदेशः समासः ॥ टीप- कुपितानां श्रमणोपासकानां कोषोपशान्तये शङ्खः पृच्छति'तणं से इत्यादि, 'तरण से संखे समणोवासए समगं भगवं मनवीर बंद, न दिया, नसित्ता, एवं नयासी' ततः बलु स शः श्रमणोपासकः श्रमण गारं चन्दते, नमस्यति, वन्दिला नगरिया, एवम् वक्ष्यमापमकरे " कोधादि विपाकव्यता 'तणं से संखे समणोशसए' इत्यादि । टीकाभ्रे- -ह सूत्र द्वारा कृपित हुए श्रोशकों के कोपरेषान्त के लिये शेष ने भगवान् से जो पूछा है यह दिया है-रुष्णं से देखे उनपोवार समणं भगवं महावीर नंदड, नसंह, वंदिता सिता एवं माली ' इसके बाद श्रमणोपासक शेख ने भ्रमण अग बान् महावीर को चन्दन की और नमस्कार किया, वन्दना नमस्कार करके फिर उन्होंने उसे ऐसा पूछा-' मोहवसणं भंते! जीवे किं ક્રોધાદિના વિપાકની વક્તવ્યતા CC तरण से संखे समणोवास "प्रत्याहि ટીકા-પેાતાના ઉપર કાપાયમાન થયેલા શ્રાવકના કાપનું શમન ભગવાન મહાવીરને, કેય સ્પાદિના કરવાના હેતુપૂર્વક શખ શ્રાવકે શ્રમણ त्रियाउना विषयमा, अश्नो चूछया है. " तण से संखे समणोवास समण भगव महावीर वंदइ, नमसइ, वंदिता, नर्मसित्ता एवं व्यासी " त्यार यह ते शम श्रीवडे श्रम लगवान મહારને નદણુા કરી નમસ્કાર કર્યા, વણુાનમસ્કાર કરીને તેમણે તેમને या प्रभाले प्रश्न पूछ्या- " कोइत्रसट्टेण संते ! जीवे कि बनइ, कि पकरेश, किं f

Loading...

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770