Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२०
भगवतीचे विहरंति, एएसिं णं जीवाणं सुत्तत्तं साहू, एएणं जीवा सुत्ता समाणा, नो बहूणं पाणभूयजीवसत्ताणं दुक्खावणयाए जाव परियावणयाए वदंति, एएणं जीवा सुत्ता समाणा अप्पाणं वा; परंवा, तदुभयं वा, नो बहूहि अहम्मियाहिं संजोयणाहिं संजोएतारो भवंति। एएसि जीवाणं सुत्तत्तं साहू। जयंती! जे इमे जीवा धश्मिया, धम्माणुया जान धस्मेणं व वित्तिं कप्पेमाणा विहरंति, एएसिणं जीवागं जागरियत्तं साहू, एएणं जीवा जागरा ससाणा बहूर्ण पाणाणं जान सत्ताणं अदुवखावणयाए, जाव अपरियावणियाए वदति, तेणं जीवा जागरमाणा अपागं वा, परंवा, तदुभयं वा, बहूहि धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति, एएणं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवति, एएसिणं जीवाणं जागरियत्तं साहू, से तेणद्वेणं जयंती! एवं वुच्चइ-अत्थेगइयाणं जीवाणं सुत्तत्तं साहू, अत्थेगइयाणं जीवाणं जागरियत्तं साहू। बलियत्तं भंते ! साहू दुबलियत्तं साहू जयंती! अत्थेगइयाणं जीवाणं बलियत्तं साहू अत्थेगइयाणं जीवाणं दुब्बलियत्तं साहू, से केणट्रेणं भंते! एवं वुच्चइ-जाव साह । जयंती! जे इमे जीवा अहम्मिया जाव विहरंति, एएसि' णं जीवाणं दुब्बलियत्तं साहू, एएणं जीवा एवं जहा सुत्तस्स तहा' दुवलियस्स वत्तव्वया भाणियवां, बलियस्स जहा जागरस्स तह भाणियव्वं जाव संजोएत्तारो भवति, एएसिणं जीवाणंबलियत्तं साहू, से तेणटेणं जयंती ! एवं बुच्चइ-तं चेव जाव:

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770