Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 745
________________ प्रमेषन्द्रिका टीका श०१२ उ०२ ० ३ या प्रश्नावरवदन में साह दक्वत्तं भंते ! साह आलनिय साहू ? जयंती. अत्येगझ्याणं जीवाणं दक्व साह, अत्यंगड्या जीवाणं आलीत. यत्तं साह?1 ते केणटेणं भंते . एवं बुच्च-तं चेव जाव लाह? जयंती जेइमजीवा अहम्मियाजाव विहरति. एएलिणं जीवाणं अलतिय साह, एएणं जीवा अलमा समाणा नो वहणं जहा सुत्ता तहा अलमा भागियब्बा, जहा जागरा तहा दक्खा भाणियव्वा, जाव संजोएत्तारो भवंति, एएणं जीवा इक्ता लमाणा बहहि आयरियवेयावच्चेहिं जाब उबझाययावच्चेहि, थेरवेयविच्चेहि, तवस्सिवेयावच्चेहि, गिलाणवेयावच्चेहि, तहदेयाबच्चेहि, कुलवेयावच्चेहि गणवेयावच्चेहिं. संघावच्चेहि, साहम्मिययावच्चेहि, अत्ताणं संजोएत्तारो भवति, एएसि णं जीवाणं दक्वत्तं साहू. से तेण?णं तं चेव जाव साहूं। सोइंदियवसट्टेणं भंते ! जीवे किं वंधइ ? एवं जहा कोहवसट्टे तहेब नाव अणुपरिचट्टइ, एवं चक्विदियवसहे वि, एवं जाब फातिदियवसट्टे जाव अणुपरियइ । तएणं ला जयंती समणोवासियां समणस्स भगवओ महाबरिस्त अंतिए एयम सोच्चा, निलम्म हतुट्ठा सेसं जहा देवाणंदाए तहेब पव्वइया जाव सव्वदुक्ख. पहीणां । सेवं भंते ! सेवं भंते ! ति ॥सू०३॥ छाया-नतः खल सा जयन्ती श्रमणोपासिका श्रमणस्य भगवतो महावीरस्य मन्तिके धर्म श्रुत्वां निशम्य हृष्टष्टा श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति,. बन्दित्रा, नमस्यित्वा, एवम् अवादी-कयं खलु भदन्त : जीवाः गुरुकत्वं हव्यमागच्चति ? जयन्ति ! माणातिपातेन यावत् मिथ्यादर्शनशल्येन, एवं खळु जीवा म० ९१

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770