Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 747
________________ प्रमैयचन्द्रिका टीका श० १२ ३०२ सु० ३ जयन्त्या प्रश्नोत्तरवर्णनम् ७२३ कस्य यथा जागरस्य तथा भणितव्यम् यावत् संयोजयितारो भवन्ति, एतेषां खलु जीवानां बलिकत्वं साधु, तत् तेनार्थेन जयन्ति ! एवमुच्यते-तदेव यावत् साधु । दक्षत्वं भदन्त ! साधु, आलसिकत्वं साधु ? जयन्ति ! अस्त्येकेषां जीवानां दक्षत्वं साधु, अस्त्येकेषां जीवानाम् आलसिकत्वं साधु ! तत् केनार्थेन ! भदन्त । एवमुच्यते - तदेव यावत् साधु ? जयन्ति ! ये इमे जीवाः अधार्मिकाः यावत् विहरन्ति, एतेषां खलु जीवानाम् आलसिकत्व साधु, एते खलु जीवाः अलसाः सन्तो नो बहूनां यथा सुप्तास्तथाअलसाः भणितव्याः, . यथा जागरास्तथादक्षा भणितव्याः, यावत् संयोजयितारो भवन्ति, एते खलु जीवा' दक्षाः सन्तो बहुनिः आचार्यवैयावृत्त्यैः यावत्-उपाध्यायवैयावृत्त्यः, स्थ. विश्यावृत्त्यैः तपस्विवैयावृत्यैः ग्लानचैयात्यैः, शैक्षयावृत्यैः, कुलवैयावृत्त्यैः, गणवैयावृत्त्यैः, सङ्घवैयारत्यैः, साधर्मिकवैयावत्यैः आत्मानं संयोजयितारो भवन्ति, एतेषां खल्लु जीवानाम् दक्षत्व साधु, तत् तेनार्थेन तदेव यावत् साधु, श्रोतेन्द्रियवशातः खलु भदन्त ! जीवः किं वध्नाति ? एवं यथा क्रोधवशास्तथैव यावन अनुपर्यटति, एवं चक्षुरिन्द्रियवशात्तोऽपि, एवं यावत् स्पर्शेन्द्रियवशातोऽपि यावत्अनुपर्यटति । ततः खलु सा जयन्ती श्रमणोपासिका श्रमणस्य भगवतो महावीरस्य अन्तिके एतमर्थ श्रुत्वा, निगम्य हृष्टतुष्टा, शेषं यथा देवानन्दायास्तथैव प्रत्रजिता यावत्-सर्वदुःखमहीणा, तदेव भदन्त ! तदेवं भदन्त ! इति । सू० ३॥ टीका-~-अथ जयन्त्याः श्रमणोपासिकायाः सिद्धिवक्तव्यतां प्रख्पयितुमाह'तएणं सा' इत्यादि, 'तएणं सा जयंती समणोपासिया समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हडतहा' ततः खलु सा जयन्ती श्रमणोपा. सिका श्रमणस्य भगवतो महावीरस्य अन्ति के-समीपे धर्म श्रुत्वा, निशम्य-हदि 'तएणं सा जयंती समणोवासिण' इत्यादि । टीकार्थ-इस स्त्र द्वारा सूत्रकारने जयन्ती श्रमणोपासिका की सिद्धि के संबन्ध में वक्तव्यता कही है-'तएणं सा जयंती समणोवासिया, समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चानिसम्म हहतुहा' इसके बाद उस श्रमणोपासिका जयन्ती ने श्रमण भगवान् "तएण सा जयंती समणोवासिया" त्याहટકાથ-સૂત્રકારે આ સૂત્રમાં જયન્તી શ્રાવિકાએ સિદ્ધિ પદની પ્રાપ્તિ वी शते 30 तनु प न युछे-'तरण सा जयंती समणोवासिया, समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हतुद्रा" अभय मा. વાન મહાવીરની સમીપે ધર્મોપદેશ શ્રવણ કરીને અને તેના ઉપર મનન

Loading...

Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770