Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७१९
.
shreefont टीका श०१२ ३० २०३ जयन्त्याः प्रश्नोत्तरवर्णनम् कहं णं भंते! जीवा गरुयत्तं हव्वमांगच्छति ? जयंती ! पाणाइवाणं जाव मिच्छादंसणसल्लेणं, एवं खलु जीवा गरुयत्तं, हव्वमागच्छति, एवं जहा पढमसए जाव वीयीवयंति । भव सिद्धियत्तणं भंते! जीवाणं किं सभावओ परिणामओ ? जयंती ! सभावओ, नो परिणामओ । सव्वेऽवि णं अंते ! भवसिद्धिया जीवा सिज्जिस्संति, हन्ता, जयंती ! सच्चेऽविणं भवसिद्धिया जीवा सिज्झिस्संति, तम्हाणं भवसिद्धियविरहिए लोए भविस्सइ ? णो इट्टे समट्टे ! से केणं खाई णं अद्वेणं अंते! एवं gas, सव्वे विणं भवसिद्धिया जीवा सिज्झिस्संति, णो चेवणं भवसिद्धियविरहिए लोए भविस्सइ ! जयंती ! से जहा नामए संव्वागाससेढी सिया, अणादीया अणवंदग्गा परिता परिवुडासा णं परमाणुपोग्गलमेत्तेहिं खंडेहिं समए समए अवहीरमाणी अवहीरमाणी अनंताहिं ओसप्पिणी अवसप्पिणीहिं अवहीर, नो जेवणं अवहिया सिया से तेणट्टेणं जयंती ! एवं बुच्चइ- सव्वेविणं भवसिद्धिया जीवा सिज्झिस्संति नो चेव णं भवसिद्धियविरहिए लोए भविस्सइ, सुरात्तं भंते! साहू जागरियन्त्तं साहू ? जयंती ! अत्थेगइयाणं जीवाणं सुरान्तं साहू अत्थेगइयाणं जीवाणं जागरियां साहू, से केणटुणं भंते! एवं बुच्चइ- अस्थेगइयाणं जाव साह ? जयंती ! जे इमे जीवा अहम्मिया अहमाणुया, अहम्मिट्ठा, अहम्मखाई, अहम्मपलोई, अहम्मपलजमाणा, अहम्मसमुदायारा, अहम्मे णं चेत्र वित्तिं कप्पेमाणा

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770