________________
प्रमेयचन्द्रिका टोका श० १२ उ० २ १०२ उदोयनवर्णनम्
७५ त्रयस्त्रिंशत्तमोद्देशके देवानन्दा यावत्-ऋषभदत्तस्य वचनं प्रतिशणोति, राथैव इयमपि प्रतिशृणोति-स्वीकरोति, 'तएणं सा मियावती देवी कोडुंबियपुरिसे सहावेड, सदावित्ता, एवं वयासी' ततः खलु मृगावती देवी कौटुम्बिकपुरुषान् आझाकारि सेवकान् शब्दयति-आह्वयति, शब्दयित्वा-आहूय, एवं- वक्ष्यमाणप्रकारेण अवादीत्-'खिप्पामेव भो देवाणुप्पिया! लहुकरणजुत्तजोइय जाव धम्मियं जाणप्प. वर जुत्तामेव उवट्ठवेह, जाव उबट्टवेति, जात्र पच्चप्पिणंति' भो देवानुपिया.! क्षिप्रमेव-शीघ्रमेव, लघुकरणयुग्ययोजित यावत्-लघुकरणौ-वेगपूर्वकगमनवन्ती यौ युग्ययोजितौ यावत्-अत्यन्तपसिद्धौ वृषभौ, ताभ्यां वृषभाभ्यां युक्तमत्रयोजितमेव, धार्मिकम् , यानपवरम्-श्रेष्ठवाहनम् , उपस्थापयत-सज्जीकृत्य समानयत, ततः खलु यावत्-ते कौटुम्बिापुरुषाः तथाविधलघुकरणयुग्ययोजितवृषाभ्यां युक्तमेव धार्मिक यानप्रवरम् , उपस्थापयन्ति तथा मृगावत्या आज्ञप्ति जयन्ती के वचन सुनकर मृगावती देवी ने उसके वचन को ३३ - उहेशक में वर्णित ऋषभदत्त के वचन को देवानन्दा के समान स्वीकार कर लिया 'तएणं सा मियावती देवी कोडंबियपुरिसे सद्दावेइ, सद्दावित्ता एवं क्यासी' इसके बाद मृगावती देवी ने कौटुम्धिक पुरुषों को बुलाया
और बुलाकर उनसे ऐसा कहा-'खिप्पामेव भो देवाणुप्पिया लहुकरणजुत्तजोइय जाव धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह' हे देवानुप्रियो ! तुम लोग शीघ्र ही वेग पूर्वक गतिशाली दो प्रसिद्ध बैलों से युक्त धार्मिक श्रेष्ठ वाहन को सज्जित करके उपस्थित करो तय उन कौटुम्बिक पुरुषों ने मृगावती देवी के कहे अनुसार वेगगतिशाली दो बैलों से योजित करके धार्मिक श्रेष्ठ वाहन को उपस्थित कर दिया इस प्रकार से करके उन्हों ने फिर मृगावती देवी को इसकी सूचना दे दी પ્રકારનાં વચનોને દેવાનંદાએ સ્વીકાર કર્યો હતો, એજ પ્રમાણે જયન્તીનાં વચનેને મૃગાવતી દેવીએ પણ સ્વીકાર કર્યો નવમા શતકના ૩૩માં ઉદ્દેશકમાં દેવાનંદાએ કેવા વચનો દ્વારા ત્રાષભદત્ત બ્રાહ્મણનાં વચનેને સ્વીકાર ध्या ड, ते मतान्यु छ) “तरणं सा मियावई देवी कोडुंबियपुरिसे, सहावेइ, सहावित्ता एवं वयासी" त्या२ मा भृगावती हवीमे माज्ञारीपुरुषाने मारावीन मा प्रमाणे घु-" खिप्पामेव भो देवाणुपिया बहुकरण जुत्त जोइय जाव धम्मिय जाणप्पवर जुत्तामेव उवदवेह" वानुप्रिय।। तमे सनी,श તેટલી ત્વરાથી, ઘણા જ ઝડપી ગતિવાળા એવા શ્રેષ્ઠ બળદો જેડીને ધાર્મિક શ્રેષ્ઠ યાન (ર) હાજર કરી મૃગાવતી દેવીની આજ્ઞા પ્રમાણે તેમણે ઘણાં જ ઝડપી બે શ્રેષ્ઠ બળદ જોડેલું ધાર્મિક શ્રેષ્ઠ યાન મહેલને દ્વારે ઉપસ્થિત