Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 730
________________ भगवती ७०६ h आत्मजः, जयन्त्याः श्रमणोपासिकायाः भावृजः उदायनो नाम राजा आसीत्, वर्णकः, तत्र खलु कौशाम्यां नगर्यां सहस्रानीकस्य रामाः स्नुपा शतानीकस्य राम्रो 'भार्या चेटकस्य राज्ञो दुहिता उदायनस्य राज्ञो माता जयन्त्याः श्रमणोपासिकायाः भातृजाया मृगावती नाम देवी आसीत्, वर्णकः, सुकुमार यावत् सुरूपा, श्रमणोपासिका यावत् विहरति, तत्र खलु कौशम्भ्यां नगर्यां सहस्रानीकस्य राज्ञो दुहिता, शतानीकस्य राज्ञो भगिनी, उदानस्य राज्ञः पितृष्वसा मृमावत्याः देव्याः ननन्दा शालिश्रावकाणाम् अर्हतानाम् पूर्वशय्यावरा जयन्तीनाम श्रमणोपासिका आसीत्, सुकुमार यावत् सुरूपा अभिगत यावत् विहरति ॥०९|| टीका - मथमोद्देशके श्रमणोपासक विशेषैः मनितार्थस्य महावीरकृत निर्णयः प्ररूपितः द्वितीयोदेश के तु श्रमणोपासकाविशेषैः प्रनितार्थस्य महावीरकृतनिर्णयं मरूपयितुमाह- 'तेणं कालेणं' इत्यादि. 'तेणं काळेणं, तेणं समर्पणं कोसंबी नामं नपरी होत्या, चण्णओ, चंदोवतरणे चेइए, वण्णओ' तस्मिन् काले, तस्मिन् समये कौशाम्बी नाम नगरी आसीत्, वर्णकः, अस्याः कौशाम्ध्याः वर्णनम् औपपाति के उदायनवक्तव्यता ' तेणं कालेणं तेणं समएणं ' इत्यादि । टीकार्थ -: - प्रथम उद्देशक में श्रमणोपासक विशेषों द्वारा पूछे गये प्रश्नों के अर्थ का जो निर्णय महावीर ने किया है उसकी प्ररूपणा की गई है अब इस द्वितीय उदेशक में श्रमणोपासका विशेषों द्वारा जो प्रश्न किये गये हैं उनपर महावीर ने जो निर्णय दिया है उसकी प्र पणा की जा रही है-' तेणं कालेणं तेणं समएणं कोसंबी नाम नयरीstar " उस काल और उस समय में कौशाम्बी नाम की नगरी थी " वण्णओ' चंदोवतरणे चेहए वेण्णओ' इसका वर्णन औपपातिक सूत्र में वर्णित चंपा नगरी के जैसा जानना चाहिये वहां पर चन्द्रावत , - विधायन राजनी वतव्यता " सेण काळेण तेण समर्पण " इत्यादि ટીકા-પહેલા ઉદ્દેશકમાં અમુક શ્રમણેાપાસક દ્વારા મહાવીર પ્રભુને પૂછાયેલા પ્રશ્નનેાની પ્રરૂપણા કરવામાં આવી છે. હવે આ ખીજા ઉદ્દેશકમાં જયન્તી નામની શ્રાવિકા દ્વારા મહાવીર પ્રભુને પૂછવામાં આવેલા પ્રશ્નના મહાવીર પ્રભુ દ્વારા જે ઉત્તર અપાચેા હતા તેની પ્રરૂપણા કરવામા આવે છે " तेण काळेण तेण समरण कोसंबी नाम नयरी होत्था " ते अजे भने ते अभये शाम्भी नामनी नगरी हती. "वण्णओ चंदोवतरणे चेइए वण्णभो " મ‘"પાતિક સૂત્રમાં ચંપા નગરીનું વન કરવામાં આવ્યુ છે એવુ કૌશામ્બી

Loading...

Page Navigation
1 ... 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770