________________
७०८
भगवतीले मुकुमाल जाव सुरूवा समणोवासिया जाव विहरइ' तत्र खलु कौशाम्ब्यां नगयों सहस्रानीकस्य राज्ञः स्नुपा-पुत्रवधूः शतानीकस्य राज्ञो भार्या, चेटकस्य राजो वैशाली भूपतेः, दुहिता-कन्या, उदायनस्य राज्ञो माता-जननी, जयन्त्याः श्रमणोपासिकायाः भावजाया-भातृपत्नी, मृगावती नाम देवी आसीत , वर्णकः, अस्याः मृगावत्याः वर्णनं देवानन्दादिवर्णनवद् विज्ञेयम् , सा च मृगावती देवी सुद्धमार यावत्-पाणिपादा, सुरूपा-परमसौन्दर्यवती श्रमणोपासिका यावत्-व्यमनलक्षणगुणोपेता विहरति-तिष्ठति, 'तत्थ णं कोसंबीए नयरीए सहस्साणीयस्स रण्णो ध्या सयाणीयस्स रण्णो भगिणी उदायणस्स रण्णो पिउच्छा मिगावईए देवीए नणंदा वेसाली सावयाणं अरहताणं पुव्यसिज्जायरी जयंती नाम समणोवासिया होत्था, मुकुमाल जाव सुरूवा अभिगय जाव विहरइ' तत्र खलु कौशाभाउज्जा मिगावई नाम देवी होत्था-वण्णओ, सुकुमाल जाव सुरूवा समणोवासिया जाव विहरइ ' उस कौशांघी नगरी में मृगावती नामकी देवी थी-यह . सहस्रानीक की पुत्रवधू थी, शतानीक राजा की भार्या थी वैशाली के राजा चेटक की कन्या थी, उदायन राजाकी माता थी और श्रमणोपासिका जयन्ती की भाभी थी इसका वर्णन देवानन्दा आदि के वर्णन की तरह से जानना चाहिये यह मृगावती सुकुमार हाथ पैर वाली थी परम सौन्दर्य युक्त थी श्रमण जनों की उपासिका थी यावत् इसका शरीर व्यञ्जनलक्षणो से युक्त था ' तत्व णं कोसंयीए नगरीए सहस्साणीयस्त रणो धूया, सयाणोयस्स रणो भगिणी, उदा. यणस्स रणो पिउच्छा मिगावईए देवीए नणंदा वेसालीसावयाण अर. हंताणं पुव्वसिजायरी जयंती नाम समणोवासिया होत्था, सुकुमालदेवी होत्था, वण्णओ, सुकुमाल जाव सुरूवा समणोवानिया जाव विहरइ" a કૌશામ્બી નગરીમાં જે મૃગાવતી નામની શ્રાવિકા રહેતી હતી તેને પરિચય હવે કરવામાં આવે છે તે સહસ્ત્રાનીક રાજાની પુત્રવધુ, શતાનીક રાજાની ભાર્યા, વૈશાલીન રાજા ચેટકની કુંવરી, ઉદાયન રાજાની માતા અને જયન્તી શ્રાવિકાની ભેજાઈ થતી હતી દેવાનંદા આદિ જેવુ વર્ણન સમજવું તે મૃગાવતી સુકુમાર ચરણ અને કરથી યુક્ત હતી, અતિશય સૌ દર્યસંપન્ન હતી, શ્રમણોની ઉપાસક હતી અને તેનું શરીર ઉત્તમ લક્ષણોથી યુક્ત હતું. " तत्थ ण कोसंबीए नयरीएं सहस्साणीयरस रण्णा धूया, सयाणीयस्म भगिणी, उदायणस्स रण्णो पिउच्छा, मिगावईए देवीए नणंदा, वेसालीसावयाणं रहताणं पुवसिज्जायरी जयंती नाम समणोवासिया होत्था, सुकुमाल जाव सुरूवा अभिगय जाव विहरइ" ते अशी नगरीमा ससाना राना पुत्री यन्ती