Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 719
________________ ६९५ : प्रमेयचन्द्रिका टीका श० १२ ३० १ ० ४ शङ्खश्रावक चरितनिरूपणम् भंते! जीवे किं बंधइ, किं पकरेइ, किं बिणाइ, किं उवचिणाइ ? संखा ! कोहवसद्वेणं जाव आउयबजाओ सतकम्मपगडीओ. सिढिलयंत्रणनद्वाओ, एवं जहा पढमे सए असंवुडस्स ऋणमारस्स जाव अणुपरिथइ | माणवसट्टे णं भंते! जाव एवं चैत्र एवं लोभस वि, जाव अणुपरियहछ । तरणं ते समणोवागा, समणस्स भगवओ महावीरस्स अंतियं एयमहं सोच्चा, निसम्म भीया तत्था तसिया, संसारसउव्विग्गा समणं भगवं महावीरं वदति, णसंसंति, वंदित्ता, नमसित्ता जेणेव संखे समणोवासए, तेणेव उवागच्छंति, उवागच्छित्ता, संखं समणोवासगं वंदति, न संति, वंदिता, नमसित्ता पचमहं सम्मं विणएणं भुज्जो भुजो खायेंति, तरणं ते समणोवासगा सेसं जहा आलभियाए जाद पडिगया, भंते सि भगवं गोयने समणं भगवं महावीरं वंदइ, नसइ, वंदिता नमसित्ता एवं वयासी - प्रभूणं भंते! संखे समणोवासए देवाणुप्पियाणं अंतिए सेसं जहा इसि भद्दयुत्तस्स जाव अंतकाहि । सेवं भंते ! सेवं भंते! त्ति जाव विहरड़ ॥सू०४ ॥ बारसमे पढमा उहेसो समत्तो ॥ छाया -- - ततः ख स शङ्खः श्रमणोपासकः श्रमणं भगवन्तं महावीर वन्दते, नमस्यति, वन्दित्वा नमस्थित्वा एवम् अवादीत् - क्रोधवशात्तः खलु भदन्त ! जीवः किं बध्नाति किं करोति, किं चिनोति, किमुपचिनोति ? | शङ्ख ! क्रोधवशार्त्तः खलु जीवः आयुष्कवर्णाः सप्त कर्मप्रकृती: शिथिलबन्धनबद्धाः एवं यथा प्रथमशतके असंवृतस्य अनगारस्य यावत् अनुपर्यटति । मानवशाः खलु भदन्त ! जीवः एवमेव, एवं मायावशातऽपि, एवं लोभवशार्त्तोऽपि यावत् - अनुपर्यटति ! ततः खलु ये श्रमणोपासकाः श्रमणस्य भगवतो महावीरस्य अन्तिके एतमर्थ

Loading...

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770