________________
६९५ :
प्रमेयचन्द्रिका टीका श० १२ ३० १ ० ४ शङ्खश्रावक चरितनिरूपणम् भंते! जीवे किं बंधइ, किं पकरेइ, किं बिणाइ, किं उवचिणाइ ? संखा ! कोहवसद्वेणं जाव आउयबजाओ सतकम्मपगडीओ. सिढिलयंत्रणनद्वाओ, एवं जहा पढमे सए असंवुडस्स ऋणमारस्स जाव अणुपरिथइ | माणवसट्टे णं भंते! जाव एवं चैत्र एवं लोभस वि, जाव अणुपरियहछ । तरणं ते समणोवागा, समणस्स भगवओ महावीरस्स अंतियं एयमहं सोच्चा, निसम्म भीया तत्था तसिया, संसारसउव्विग्गा समणं भगवं महावीरं वदति, णसंसंति, वंदित्ता, नमसित्ता जेणेव संखे समणोवासए, तेणेव उवागच्छंति, उवागच्छित्ता, संखं समणोवासगं वंदति, न संति, वंदिता, नमसित्ता पचमहं सम्मं विणएणं भुज्जो भुजो खायेंति, तरणं ते समणोवासगा सेसं जहा आलभियाए जाद पडिगया, भंते सि भगवं गोयने समणं भगवं महावीरं वंदइ, नसइ, वंदिता नमसित्ता एवं वयासी - प्रभूणं भंते! संखे समणोवासए देवाणुप्पियाणं अंतिए सेसं जहा इसि भद्दयुत्तस्स जाव अंतकाहि । सेवं भंते ! सेवं भंते! त्ति जाव विहरड़ ॥सू०४ ॥ बारसमे पढमा उहेसो समत्तो ॥
छाया -- - ततः ख स शङ्खः श्रमणोपासकः श्रमणं भगवन्तं महावीर वन्दते, नमस्यति, वन्दित्वा नमस्थित्वा एवम् अवादीत् - क्रोधवशात्तः खलु भदन्त ! जीवः किं बध्नाति किं करोति, किं चिनोति, किमुपचिनोति ? | शङ्ख ! क्रोधवशार्त्तः खलु जीवः आयुष्कवर्णाः सप्त कर्मप्रकृती: शिथिलबन्धनबद्धाः एवं यथा प्रथमशतके असंवृतस्य अनगारस्य यावत् अनुपर्यटति । मानवशाः खलु भदन्त ! जीवः एवमेव, एवं मायावशातऽपि, एवं लोभवशार्त्तोऽपि यावत् - अनुपर्यटति ! ततः खलु ये श्रमणोपासकाः श्रमणस्य भगवतो महावीरस्य अन्तिके एतमर्थ