________________
६७८
भगवतीले साइमं आसाए माणा जाव पडिजागरमाणा विहरामो' भी देवानुपियाः । तत्तस्मात् कारणात् गच्छामः खलु वयं तत् विपुलम् अशनं यावद-पानं खादिमं. स्वादिमम् , आस्वादयन्तो यावत्-विस्वादयन्तः, परिभुजाना:-परिभाजयन्तः पाक्षिकं पौषध प्रतिजाग्रतः-अनुपालयन्तो विहरामस्तिष्ठामः । 'तएणं से संखे समणोवासए पोक्खलि समणोवासग एवं बयासी'-ततः खलु स शङ्खः श्रमणो । पासका, पुष्कलिं श्रमणोपासकम् , एवं-वक्ष्यमाणपकारेण, अवादी-'पो खलु कप्प३ देवाणुप्पिया! तं विउलं असण पाणं खाइमं साइमं आसाएमाणस्स जाव पडिजागरमाणस्स विहरित्तए' भो देवानुप्रियाः ! नो खलु कल्पते-युज्यते मम तव विपुलम् अशनै पानं खादिम, स्वादिमम् आस्वादयतः, यावत् विस्वादयतः, परिभुञानस्य परिभाजयतः पाक्षिकं पौषध प्रतिजाग्रतः-अनुपालयतो विहतुस्थातुम् , अपितु-'कप्पइ मे पोसहसालाए पोसहियस्स जाव विहरित्तए' कल्पतेतं विउलं असणं जाव साइम आसाएमाणा जाव पडिजागरमोणा विह रामो' तो चलो हमलोग चलें और उस विपुलमात्रा में निष्पन्न हुए अशन पान खादिम और स्वादिमरूप चारों प्रकारके आहारको करें, इस प्रकार से करते हुए पाक्षिक पौषध की आराधना करें। 'तएणं से संखे समणोवासए पोक्खलि समणोवासगं एवं वयासी' इस प्रकार का कथन पुष्कली श्रमणोपासकका सुनकर उस श्रमणोपासक शंखने उस पुष्कली से इस तरह कहा-'णोखलु कप्पड़, देवाणुप्पिया। तविउलं असणं पाण खाइम साइमं आसाएमाणस्स जाव पडिजागरमाणस्स विहरित्तए' हे देवानुप्रिय ! मुझे अय अशन, पान, खादिम और स्वादिमरूप उस चारों प्रकार के आहार करके पाक्षिक पौषध करना कल्पता नहीं है । 'कपद में पोसहसालाए पोसहियस्स जाव विहरिजाव साइम' आसाएमाणा जाव पडिजागरमाणा विहरामो" तो याही, भाप ત્યાં જઈએ અને વિપુલ માત્રામાં તૈયાર કરાયેલા તે અશન, પાન, ખાદિમ અને સ્વાદિમ રૂપ ચારે પ્રકારના આહાર કરીને પાક્ષિક પૌષધની આરા
॥ श. “ तएणं से संखे समणोवासए पोक्खलिं समोवासग एव' वयासी-" પુષ્કલી શ્રાવકની આ પ્રકારની વાત સાંભળીને શંખ શ્રાવકે તેને આ પ્રમાણે 1411 मध्ये!-" णो खलु कप्पइ, देवाणुप्पिया ! त विउल असण' पाण खाइम साइम आसाएमाणस जात्र पडिजागरमाणस्स विहरित्तए " . देवानुपिय ! ચારે પ્રકારના અશન, પાન, ખાદિમ અને સ્વાદિમ રૂપ આહારનું આસ્વાદન माहिश पाक्षि पौष ४२पानी पात भने लयित सामती नयी. "कप्पद