Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२० १ सू० २ शङ्खश्रावर्कचरितनिरुणम्
2
9
देवानुप्रियाः ! छन्देन भवतां स्वेच्छया यूयं विपुलम् अशनपानखादिमस्वादिमस् यावत् आस्वादयन्तो विस्वादयन्तः परिभुञ्जानाः परिभाजयन्तः, पाक्षिकं पौषधं प्रतिजाग्रतः - अनुपालयन्तो विहरत - तिष्ठत, 'संखेणं समणोवासए नो इव्वमाग 'छ' शङ्खः खलु श्रमणोपासको नो हव्यमागच्छति, 'तपणं ते समणोदासगा वे विउले असणपाणखाइमसाइमे आसाएमाणा जाव विहरंति' ततः खलु ते श्रमणोपासकाः तम् विपुलम् अशनपानखादिमस्वादिमम् आस्वादयन्तो यावत्- विस्वादयन्तः, परिभुञ्जानाः, परिभाजयन्तः, पाक्षिकं पौषधं प्रतिजाग्रतः - अनुपालयन्तो विहरन्ति - तिष्ठन्ति । 'तए णं तस्स संखस्स समणोवासगस्स पुव्वरत्तावर त्तकाल - समयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे जाव समुप्पज्जित्था ' ततः खलु तस्य शङ्खस्य श्रमणोपासकस्य पूर्वरात्रापररात्रिकालसमये - पूर्व रात्रेः पूर्वरात्रः, रात्रिपूर्वभागः, अपगतारात्रिः अपररात्रिः -पूर्वरात्रात अपररात्रिरूपो यः कालसमय स्तस्मिन् रात्रेः पश्चिमभागे इत्यर्थः धर्मजागरिकाम्-धर्माय धर्मचिन्तया वा जाग -. रह" उन अशनपानखादिमस्वादिम को आस्वादन करके परिभोग में लेकर पाक्षिक पौषधको पालन करो, 'संखेणं समणोवासए नो हव्वमागच्छ' शेख श्रमणोपासक यहां नहीं आता है । 'तएणं ते समणोवासगो ते विउले असणपाणखाइमसाइमे आसाएमाणा जाय विहरंति । ' फिर पुष्कलि श्रमणोपासक के ऐसा कहने पर विपुल अशन पान खादिमस्वादिम का आस्वादन करते हुए यावत् विभाग करते हुए पाक्षिकपौषध का आराधना करते हुए रहने लगे' 'तएणं तस्स संखस्स समणोवा सगस्स पुन्वरस्तावरप्तकालसमर्थसि धम्मजागरियं जागरमाणस्स अयमेयारूवे जाव समुप्पज्जित्था' इसके बाद उस शख श्रमणोपासक को रात्रि के पिछले भाग में धर्मजागरण करते हुए इस
६८१ =
"
४२छा अभाएँ] “विउले असणपाणखाइमसाइमे जाव विहरह" ते अशन यान महिम સ્વાદિમનુ” આસ્વાદન કરીને, પિરભાગ કરીને પાક્ષિક પૌષધનું પાલન કરો. "संखेण समणोवासए नो इव्त्रमागच्छई ” शम श्रमशोपास मद्धिमा भावता नथी, "तएण ते समणोवासगा ते विउले असणपाणखाइमसाइमे आसा - माणा जाव विहरंति ” ते पछी चुण्डसी श्रमापासमा प्रभा ह्यु त्यारं પછી તે વિપુલ અશન પાન ખાદિમસ્વાદ્ધિમતુ તેઓએ માવાદન કર્યુ ચાવત્ વિભાગ કરતા થકા પાક્ષિકપૌષધનું આરાધન કરીને કહેવા લાગ્યા,
"
“ तरणं तस्म सस्वरस समणोवासगस्स पुव्वरत्तावस्तकालसमयंसि धम्मबागरियं जागरमणिस्स भयमेयारूवे जाव समुप्पज्जित्था " त्यारणाह, शत्रिना
५० ४६

Page Navigation
1 ... 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770