Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६९०
भगवती छाया-भदन्त ! इति भगवान गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा, नास्यित्वा, एकर अवादीत्-ऋतिचिया बलु भदन्त ! गगरिका प्रज्ञप्ता ? गौतम ! त्रिनिया जागरिका पज्ञप्ता, तपथा-बुद्धजागरिका १, अबुद्ध जागरिका२, सुष्टनागरिका ३, तत् केनार्थेन एवमुच्यते-त्रिविधा जागरिका प्रज्ञप्ता-तद्यथा-बुद्धजागरिका, अबुद्धजागरिका, सुदृष्टनागरिका? गौतम ! ये इमे अर्हन्तो भगवन्तः उत्पन्नज्ञानदर्शनधराः, यथा स्कन्दका यावत सर्वज्ञाः सर्वदर्शिनः, एते खलु बुद्धाः बुद्ध जागरिकां जाग्रति १, थे इमे अनगारा भगवन्तः ईसिमिताः, भाषासमिताः यावत्-गुप्तब्रह्मचारिणः, एते खल्ल अबुद्धाः अयुद्धजागरिकां जाग्रति २, ये इमे श्रमणोपासकाः अभिगतजीवाजीवाः यावत् विहरन्ति, एते खलु सुदृष्टजागरिकां जाग्रति, तत तेनार्थेन गौतम ! एवमुच्यते-त्रिविधा जागरिका यावत् सुदृष्ट जागरिका मू० ३॥ ____टीका-अथ जागरणप्रस्तावात् तदभेद वक्तव्यतां प्ररूपयितुमाह- भंते ! त्ति' इत्यादि । 'भंते त्ति भगवं गोयमे समणं मगवं महागीरं वंदइ, नमसइ, वंदित्ता, नमंसित्ता, एवं बयाशी-'भदन्त ! इति संवोध्य, भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा, नमस्थित्वा, एवं- वक्ष्यमाणपकारेण में अवादीत्-'कडविहाणं भंते ! जागरिया पण्णत्ता?' हे भदन्त ! कविविधाः खल
जागरिका भेदवक्तव्यता __ 'भंते ! त्ति भावं गोश्मे ' इत्यादि । टीकार्थ-यहां जागरण का विषय है-इस कारण सूत्रकार ने इसके भेदों का कथन इस सूत्र छारा किया-'अंते! ति भगवं गोयमे समणं भगवं महावीर चंदह, नमंसा, चंदित्ता नमंसिता एवं क्यासी'हे भदन्त ! इस प्रकार से सम्बोधित करके भगवान् गौतम ने श्रमण भगवान महावीर को धन्दना की, नमस्कार किया बन्दना नमस्कार
-MIRSIना लेहोर्नु नि३५
“ भंते ! ति भगव' गोयमे" त्यादि ટીકાર્ય–આ સૂત્રમાં સૂત્રકારે ધર્મજાગરણના ભેદોનું નિરૂપણ કર્યું છે"भंते ! त्ति भगव' गोयमे समण' भगवौं महावीर वदइ, नमसइ, वंदित्ता, नमंसित्ता एवं वयासी" " मगवन्!" मा प्ररे समाधन ४शन लग. વાન ગૌતમે શ્રમણ ભગવાન મહાવીરને વંદણા કરી, નમસ્કાર કર્યા વંદણુંનમસ્કાર કરીને તેમણે તેમને આ પ્રમાણે પ્રશ્ન પૂછો– ___कइविहाण' भंते । जागरिया पण्णत्ता १" मापन ! २६ (જાગરણ) કેટલા પ્રકારની કહી છે?

Page Navigation
1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770