________________
६९०
भगवती छाया-भदन्त ! इति भगवान गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा, नास्यित्वा, एकर अवादीत्-ऋतिचिया बलु भदन्त ! गगरिका प्रज्ञप्ता ? गौतम ! त्रिनिया जागरिका पज्ञप्ता, तपथा-बुद्धजागरिका १, अबुद्ध जागरिका२, सुष्टनागरिका ३, तत् केनार्थेन एवमुच्यते-त्रिविधा जागरिका प्रज्ञप्ता-तद्यथा-बुद्धजागरिका, अबुद्धजागरिका, सुदृष्टनागरिका? गौतम ! ये इमे अर्हन्तो भगवन्तः उत्पन्नज्ञानदर्शनधराः, यथा स्कन्दका यावत सर्वज्ञाः सर्वदर्शिनः, एते खलु बुद्धाः बुद्ध जागरिकां जाग्रति १, थे इमे अनगारा भगवन्तः ईसिमिताः, भाषासमिताः यावत्-गुप्तब्रह्मचारिणः, एते खल्ल अबुद्धाः अयुद्धजागरिकां जाग्रति २, ये इमे श्रमणोपासकाः अभिगतजीवाजीवाः यावत् विहरन्ति, एते खलु सुदृष्टजागरिकां जाग्रति, तत तेनार्थेन गौतम ! एवमुच्यते-त्रिविधा जागरिका यावत् सुदृष्ट जागरिका मू० ३॥ ____टीका-अथ जागरणप्रस्तावात् तदभेद वक्तव्यतां प्ररूपयितुमाह- भंते ! त्ति' इत्यादि । 'भंते त्ति भगवं गोयमे समणं मगवं महागीरं वंदइ, नमसइ, वंदित्ता, नमंसित्ता, एवं बयाशी-'भदन्त ! इति संवोध्य, भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा, नमस्थित्वा, एवं- वक्ष्यमाणपकारेण में अवादीत्-'कडविहाणं भंते ! जागरिया पण्णत्ता?' हे भदन्त ! कविविधाः खल
जागरिका भेदवक्तव्यता __ 'भंते ! त्ति भावं गोश्मे ' इत्यादि । टीकार्थ-यहां जागरण का विषय है-इस कारण सूत्रकार ने इसके भेदों का कथन इस सूत्र छारा किया-'अंते! ति भगवं गोयमे समणं भगवं महावीर चंदह, नमंसा, चंदित्ता नमंसिता एवं क्यासी'हे भदन्त ! इस प्रकार से सम्बोधित करके भगवान् गौतम ने श्रमण भगवान महावीर को धन्दना की, नमस्कार किया बन्दना नमस्कार
-MIRSIना लेहोर्नु नि३५
“ भंते ! ति भगव' गोयमे" त्यादि ટીકાર્ય–આ સૂત્રમાં સૂત્રકારે ધર્મજાગરણના ભેદોનું નિરૂપણ કર્યું છે"भंते ! त्ति भगव' गोयमे समण' भगवौं महावीर वदइ, नमसइ, वंदित्ता, नमंसित्ता एवं वयासी" " मगवन्!" मा प्ररे समाधन ४शन लग. વાન ગૌતમે શ્રમણ ભગવાન મહાવીરને વંદણા કરી, નમસ્કાર કર્યા વંદણુંનમસ્કાર કરીને તેમણે તેમને આ પ્રમાણે પ્રશ્ન પૂછો– ___कइविहाण' भंते । जागरिया पण्णत्ता १" मापन ! २६ (જાગરણ) કેટલા પ્રકારની કહી છે?