________________
दोहा ११ उ०१२० ४ पुद्गलस्य सिद्धि निरूपणम्
·
सोक्खं अणुभवंति सासयं सिद्धा' यावद्-अव्याबाधं सौख्यम् अनुभवन्ति शा
Y
सिद्धा, 'सेवं मते ! सेवं भंते । 'त्ति, तदेवं भदन्त ! २, इति रीत्या गौतमो भगवद्वाक्यं प्रमाणयति इति ॥ मु० ४ ||
द्वादशोदेशकः समाप्तः
मला
॥ इति श्री विश्वविख्यात - जगद्रक्लभ-प्रसिद्धवाचक : पञ्चदशभाषाकलितललितकला पालापक प्रविशुद्ध गद्यपद्यनेकग्रन्धनिर्मापक वादिमानमर्दक श्री शाहू छत्रपति कोल्हापुरराजप्रदत्त'जैनाचार्य' 'पदभूषित- कोल्हापुर राजगुरुबालब्रह्मचारि -- जैनाचार्य - जैनधर्मेदिवाकर - पूज्य श्री घासीलालवतिविरचितायां श्री "भगवती सूत्रस्य" प्रमेयचन्द्रिका ख्यायां व्याख्यायां एकादशं शतकं संपूर्णम् ॥११- १२ ॥
सिद्धा' इस पाठ तक समझना चाहिये । ' सेवं भंते ! सेव भंते । ति हे भदन्त ! आपका यह कथन सर्वथा सत्य है, हे भदन्त ! आपका यह " कन सर्वथा सत्य है | इसरीति से गौतम ने भगवान् के वचन को प्रमाणिक किया है | सू०४||
जैनाचार्य श्री घासीलालजी महाराज कृत " भगवतीसूत्र " की प्रमेयः चन्द्रिका व्याख्या के ग्यारहवें शतक का बारहवां उद्देशक समाप्त ॥ ११-१२॥ ॥ ग्यारहवां शतक संपूर्ण ॥
""
"
८
तेथे " अव्वावाहं सोक्खं अणुवंति सासय सिद्धा” अन्यामाध सुमना स्थान३य निर्वाणु पाभ्या. “ सेव ं भंते ! सेव' भंते ! त्ति " डे लगवन् ! आपनु उथन सर्वथा - સત્ય છે. હે ભગવન્ ! આપે આ વિષયનુ જે પ્રતિપાદન કર્યું તે સત્ય જ છે” આ પ્રમાણે કહીને ગૌતમ સ્વામીએ મહાવીર પ્રભુનાં વચનાને પ્રમાભૂત માન્યાં, જૈનાચાર્ય શ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર ”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના અગિયારમા શતકને ખારમે ઉદ્દેશક સમાપ્ત ૫૧૧-૧૨ || अगियार भु' शत! सपू ॥
"C
r
क
・