________________
६७२
भगवतीस
पोसहिए वंभयारी जाव पक्खियं पोसहं प डिजागरमाणे विहर' आरु, पौधशालायां पौषधिः- पपव्रतधारी, ब्रह्मचारी यावत् उन्मुक्तमणिसुवर्णः, व्यपगतमाळावर्णकविलेपनः निक्षिप्तशस्त्रमुशलः, एकोऽद्वितीयः, दर्भसंस्कारकोपगतः सन् पाक्षिक - पक्षेभवं पाक्षिकं पौषधं - पौपधत्रतम्, प्रतिजागृत - अनुपालयन् विहरति-तिष्ठति । 'तरणं ते समणोवासगा जेणेव सावस्थी नयरी, जेणेत्र साई गिहाई तेणेव उवागच्छति' ततः खलु ते श्रमणोपासकाः, यत्रैव श्रावस्ती नगरी आसीत्, यत्रैत्र -स्वानि स्वकीयानि गृहाणि । आसन्, तत्रैव उपागच्छन्ति, 'उवागच्छित्ता विलं असणं पाणं, खाइमं, साइमं उवक्खडावे ति' उपागत्य विपुलं - प्रचुरम्, अशनं, पानं, खादिमं, स्त्रादिमम् उपस्कारयन्ति निर्वापयन्ति । 'उबखडावेत्ता - अन्नमन्नं सदागया 'दुरुहित्ता पोसहलालाए पोसहिए बंभयारीजाव पविखयं पोसहं पडिजागरमाणे विहरह' संधारे पर बैठ कर पौषधशाला में पौषधवत को धारण किये हुए वह ब्रह्मचर्य को पालता हुआ यावत्-मणि और सुवर्ण का त्यागी, माला और विलेपन का परिहार करनेवाला, शस्त्र एवं मुशलसे विरक्त बना हुआ, अकेला एवं दर्भ के आसन पर बैठा, हुआ पाक्षिकपौषध का पालन करने लगा 'तएण ते समणोवास जेणेव सावस्थी नयरी, जेणेव साईं गिहाई तेणेव उवागच्छंति' इसके. वाद वे श्रमणोपासक जहां श्रावस्ती नगरी थी और उसमें भी जहां अपने २ घर थे वहां पर आये 'उयागच्छित्ता विबलं असणं पाण : खाइम' साइमं वक्खडावेंति' वहां आकर के उन्होंने विपुल अशन, पान, खादिम और स्वादिम आहार को तैयार करवाया - 'उखडा
כן:
सौंधा। निछावीने ते सरधारा पर विराजित थ गये. " दुरुहित्ता पोसहसालाए पोसदिए भयारी जाव पक्खियं पोसह पडिजागरमाणे विहरइ " मा રીતે સથારા પર બેસીને પેાષધશાળામાં પૌષધવ્રતને ધારણ કરીને, બ્રહ્મચ यतुं पावन ४२तो थड़े।, भशि, सुवार्य महिना त्यागपूर्व, भासा मने विधे પનના પરિત્યાગપૂર્ણાંક, મુશલ આદિ શઓના ત્યાગપૂર્વક, તે શખ શ્રાવક દના આસન પર બેસીને એકાન્તમાં પૌષાપવાસનુ પાલન કરવા साग्यो, “तएण से समणोवासगा जेणेव सावत्थी नयरी, जेणेव साई गिहाई तेणेव उत्रागच्छति ” पैसा मन्य श्राव यशु श्रावस्ती नगरी तर માર્ગળ વધ્યા અને પાત પેાતાને ઘેર પહોંચી ગયા. " उवागच्छिता विरल:असणं पाणं स्नाइम' साइम उवखडावेंति" त्यांच्या आतेभाये विद्युत પ્રમાણુમાં અશન, પાન, ખાદિમ અને સ્વાદિમ રૂપ ચતુર્વિધ આહાર તૈયાર ४रा०यो, “ उवक्खडावेत्ता अन्नमन्न सार्वेति ” આ પ્રકાર આહાર તૈયાર
"
१५
p