________________
--
-
---
-
अमेयचन्द्रिका टीका श०१२ ४० १ ० २ शङ्खधायकपरितनिरूपणम् ६६२ श्रमणोपासकस्य एतमर्थ-पूर्वोक्तार्थ, विनयेन प्रतिशृण्वन्ति-स्वीकुर्वन्ति, 'तएणं तस्स संखस्स समणोवासगस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था' ततः खलु तस्य शङ्खस्य श्रमणोपासकस्य अयमेतद्रूपः-वक्ष्यमाणस्वरूपः, आध्यात्मिकःआत्मगतः, यावत्-चिन्तितः, कल्पितः, प्रार्थितः, मनोगतः संकल्पः समुदपधतसमस्पन्नः 'नो खल्ल मे सेयं तं विउलं असणं जाव साइमं आसाएमाणस्स, विसाएमाणस्स, परिभुजेमाणस्स परिभाएमाणस्स पक्खियं पोसहं पडिजागरमाणस्स विहरित्तए' नो खलु-नैव किल, मम श्रेय:-श्रेयस्करं तत् विपुलम् अशनम् , यावत्पानं खादिम, स्वादिमम् , आस्वादयन्तः, विस्वादयन्तः, परिभुञ्जानस्य, परिभाजयतः, पाक्षिकं पौषधं प्रतिजाग्रतः-अनुपालयतो विहर्तुम् , अशनादिकं परिभुंचानस्य पाक्षिक पौषधम् अनुपालयतो मम विहाँ नो थेयो वर्तते इति भावः। अपितु-'सेयं खलु मे पोसहसालाए पोसहियस्स वंभयारिस्स उम्मुक्कमणिमुवनस्स' श्रेयः खलु मम यत् पौषधाशालायां, पौषधिकस्य-पौपधनुपालयतः, ब्रह्मचारिणः कहा-तथ उन श्रमणोपासकों ने उसके इस कथन रूप अर्थ को विनय पूर्वक स्वीकार कर लिया 'तएण लस्स संखस्स समणोवासगस्त अयमेयारूवे अज्झथिए जाव सनुपज्जित्थी' इसके बाद ही श्रमणोपासक उस शंख के मनमें ऐसा चिन्तित, कल्पित, प्रार्थित संकल्प उत्पन्न टुआ 'नो खलु मे सेयं तं विउलं असणंजाब साइम आसाएमाणस्स विसाएमाणस्स परिभुंजेमाणस्स पश्खियं पोसह पडिजागरमाणस्स विहरित्तए' कि मुझे इस प्रकार से पाक्षिक पौषध करनायोग्य नहीं हैचारों प्रकार का आहार करता रहूं और पाक्षिक पौषध भी करता रहू अपितु-'सेयं खलु मे पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुक्कामणिमुवन्नस्स' ऐसा करना ही उचित है कि मैं पौषधशाला में बैठे यपू४ २१४२ या. “तएणं तस्स सखस्स समणोवासगस्स अयमेयारूवे अज्मथिए जाव समुप्पज्जित्था" त्या२ मा त शम श्रावना मनमामा मारना આધ્યાત્મિક, ચિત્તિત, કપિત અને પ્રાર્થિત સંકલ્પ ઉત્પન્ન થયે-“at खलु मे सेयं त विउल असणं जाव साइम आसाएमाणस्स विसाएमाणस्स परिभुजेमाणस्स परिभाएमाणस्स पक्खियं पोसह पडिजागरमाणस्स विहरित्तए" આ પ્રકારે પાક્ષિક પૌષધ કરે તે મારે માટે ચગ્ય નથી. એટલે કે ચારે પ્રકારને આહાર ઉપર કહ્યા પ્રમાણે ખાઈને પૌષધ કરવાથી भाइ श्रेय यानु नथी. “सेयं खलु मे पोसहसोलाए पोसहियस्म चभयारिस्स उम्मुकमणिमुवन्नस्स" ५२न्तु मारे मोटे मे यित छ है हु .