Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीले पुष्कली श्रमणोपासकः तान् श्रमणोपासकान् एवम् अवादीद-आध्वं खल पयं देवानुप्रियाः ! सुनिवृत्ताः विश्वस्ताः, अखलु शव श्रमणोपासकं शन्दयामि इति कृत्वा तेषां श्रमणोपासकानाम् अन्तिकाद-प्रतिनिष्कामति, प्रतिनिष्क्रम्य श्रावस्त्यां नगर्या मध्यमध्येन, यत्रैव शहस्य श्रमणोपासकस्य गृहं तत्रैव उपागच्छति, उपागत्य शकस्य श्रमणोपासकस्य गृहम् अनुमविष्टः, ततः खल सा उत्पा श्रमणोणसिका पुष्कलिम् श्रमणोपासकर आयान्तं पश्यति, दृष्ट्रा इष्टतुष्टा आसनात् अभ्युत्तिष्ठति, अभ्युत्थाय सप्ताष्टौ पदानि अनुगच्छति, अनुगम्य पुग्फति श्रमगोपासकं बंदते, नमस्यति, वन्दित्वा, नमस्यित्वा आसनेन उपनिमन्त्रयति, उपनिमन्त्र्य एवम्-अवादीत-संदिशन्तु खलु देवानुप्रियाः! किमागमनप्रयोजनम् । ततः खलु स पुष्कलिः श्रमणोपासका, उत्पलां श्रमणोपासिकाम् एवम् भवादीकुन खलु देवानुप्रिये ! शङ्खः श्रमणोपासकः ? ततः ख सा उत्पला श्रमणो. पासिका पुष्कलिं श्रमणोपासकम् एवम् प्रवादीत्-एवं खलु देवानुप्रियाः! शा. श्रमणोपासकः पौषधशालायां पौषधिको ब्रह्मवारी यावत्-विहरति, ततः खल स पुष्कतिः भमणोपासको यत्रै पौषधशाला, यत्रैव शङ्कः श्रमणोपासकस्तत्रैवोपा. गति, उपागत्य, गमनागमनाय प्रतिक्रामति, प्रतिक्रम्य श अपणोपासक वन्दते, नमस्यति, बन्दित्वा, नमस्यित्वा, एवमवादी-एवं खलु देवानमियाः! अस्माभिः तत् विपुलम् अधनं यावत् स्वादिमम् उपस्कारितम् , तद्गच्छामः खल देगानुपियाः । तद्विपुलम् अशनं यावत्-सादिमम् आस्वादयन्तः यावत्-प्रतिजाप्रतो गिहरामः। ततः खलु स शङ्कः श्रमणोपासकः पुष्कलिं श्रमणोपासकर एरम्-भवादी-नो खल कल्पते देवानमियाः । तत् पिपुलम् भवनं पानं खादिम, : स्वादिमम् , आस्वादयतो यावत्-प्रतिजाग्रतो विहर्तुम् , कल्पते मम पौषधपाठायां पौषधिकस्य यापत् दिहतम् तत् छन्देन देवानुपिया'! यूयं वरविपुलम् भवनं पानं खादिम, स्वादिमम् , आस्वादयन्तो यावद-विहरत, ततः सह स पुष्कलिः श्रमणोपासकः शास्य श्रमणोपासकस्य अन्तिकात् पौपष.. घालायाः प्रतिनिष्कामति, प्रतिनिष्क्रम्य, श्रावस्ती नगरौं मध्यमध्येन, योग है श्रमणोपासकाः तत्रै उपागच्छति, उपागत्य, तान् श्रमणोपासकान् एवम्-भवा.. दीद-एवं खलु देवानुमिया:! शङ्कः श्रमणोपासक', पौषधशालायो पौषधिको बावत् विहरति-वत् छन्देन देवानुप्रियाः । युवं विपुलम् भानपानसादिमस्वादिम.. बावत् विहरत। शङ्खः खलु श्रमणोपासको नो इष्यमागच्छति । ततः खल ते श्रम-.. मोपासका वानि विपुगनि अशनपानलादिम स्वादिमानि आस्वादयन्तो यावत्-.. गिरन्ति, ततः सा तस्य सकस्य अमणोपासकस्य पूर्वरात्रापररात्रकालसमये

Page Navigation
1 ... 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770