________________
fegittance
प्रवेश कालीका ०२०१२ सिद्धितिरूपम
plssages
s
१.
art
DE
ईहामानव-सवर्णाद्यरूपत्वानिव त्रिज्ञेयानि ॥ सन्ति भगवत उत्तरम्, 'तपूणं, या महतिमहालया - जाब, पडिगया, इतः खलः महातिमहालया यावद-पर्पत प्रतिर्गत ।। तपणं आलभियाए नगरीए सिघाड़ गतिय० अवसेस जहा सिवस्स नवि सन्वप्पी' ततः खलु आर्मिकाया नगर्या कुचिचतुष्कचत्वरापथप्रयेषु अनुशेषः यथा शिवस्य वर्णनं कृतव बोध्यम्, यावत् स पुद्गलः सिद्धः बुद्धः, मुक्तः, सर्वदुः ख प्रहीणच जातः । 'नवरं दिनाचा उत्तवस्थपरिहिए प्रिंविडिय मिलिमिनरी मज्येषणं निमाच्छार' नहरू शिवापेक्षा विशेषस्तुः पृलदिकुण्डिकांणी यां
इसी प्रकार से प्रवेर्यों में, अनुत्तर विमानों में और वित्प्रागभारामिमी सवदिद्रव्ये धी? इसके उप्तर में प्रभु कहते
इनमें सवर्णादिकद्र है।पूर्ण व्याम्महति महालया । जयपछि यादव, अतिविधील परिषदा विसाजत हो गई, तरणं आलभिया, नवरीए विघागृतिय अवसे जहा सिवस्य जाय तच्चदुक्खवहीणे. इसके बाद आलभिका नगरी के श्रृंगाटक, त्रिक, क, चरबर, महापंथ और पथ इनमें अवशेष
विपक
S
शिवराजऋषि के वर्णन की तरह 'पुद्गलपरिव्राजक 'सिद्ध, बुद्ध, मुकभर सर्वदुखों से रहित हो गया "नवर लिदंडइंडिये जा घाउरतवत्थपरिहिए परिवडियविभंगे आलभियं नगरं मजल मशेण निर्माशिर्व के कथन की अपेक्षा इस पुल के कथन के सम एमा ३८ : हकी રાષ્ટ્રધ્વીમાં પણ શું વાદિથી યુક્ત અને વર્ણાદિથી રહિત દ્રવ્ય છે. ખરૂ તેમ જ સર આપતા મહાવીર પ્રભુ કહે છું તે બધા સ્થળમાં પણ રૂપ, २२४/५१*६६मने स्पृशधी-युक्तीने सहित "तरणं सा मतिमाया ज्ञान विगया । अलुनी स्माल प्रानीया सांगतीने ते विशाण परिषद वितपूर्ण आ
L
પૂણ
द्रव्यापा
-ॐ
FRS IN
等
भियाए नगरीएसियाडंगतिय अवसेसे जहा सिवस्स 'जाव सव्वदुक्ख पहीणे" यार
ખા માલપુલકા નગરીની શ્રૃંગાટકથી લઈની જ્ઞાપર્યા અને પથ પર તેના માલપર આ વાતની ચર્ચા થવા લાગી ખાકીનુ ભારતથન શિવરાજ ऋषिना स्थन प्रभाो थडषु हेरिवाल प्रथअनुसा અગાકાર કરીને શિવર જ ઋષિની જેમ સિદ્ધ, બુદ્ધ, મુક્ત અને સવા ખામી
Fl
*bje
तीच डिटिये जाव घाउ रतवत्थपरिहिए परिवरि बिन्संगे आलभिय' नगर मध्झं मज्झेण निग्गच्छर " शिवरान ऋषिना स्थन
भ० ८२