________________
६१८
भगवती उत्कृष्टेन यत्रिंशत् सागरोपमाणि स्थितिः प्रज्ञप्ता, तेन पर व्युच्छिन्ना देवाब, देपोकाच, ततः खल्ल ते श्रमणोपासकाः ऋपिभद्रपुत्रस्य श्रमणोपासकस्य एवम् आचक्षाणस्य यावत् एवम् प्ररूपयतः एतम) नो श्रद्दधति, नो प्रतियन्ति, नो रोचयन्ति, एतमर्थम् अश्रद्दधतः अपवियन्तः, अरोचयन्तः यामेव दिशं प्रादुर्भताः तामेव दिशं प्रतिगताः ॥सू० १॥ ____टीका-एकादशोदेशके काला मरूपितः, अय द्वादशोदेशकेऽपि प्रकारान्तरेन तमेव मरूपयितुमाह-'तेणं कालेणं' इत्यादि, 'तेणं कालेणं, तेणं समएणं माल. मिया नाम नगरी होत्था, वण्णओ, संखवणे चेइए, वण्णओ' तस्मिन् काले, तस्मिन् समये आलभिका नाम नगरी आसीत , वर्णकः, अस्य वर्णनम् औपपातिकोक्त पूर्णभद्रचैत्यवर्णनवविज्ञेयम् । 'तत्य णं आलभियाए नयरीए बहवे इसि भासपामोक्खा समणोवासया परिवसंति' तत्र खल आलभिकायां नगयों
कालवक्तव्यता'तेणं कालेण तेण समएण' इत्यादि। ___टीकार्थ-एकादश उद्देशक में काल विषयक कथन किया गयाहैसो वही कथन यहां पर भी सूत्रकार प्रकारान्तर से कर रहे है-'तेगं कालेणं तेण समएण आलभिया नामं नयरी होत्था, वणओ, संख. बणे चेहए वण्णओ' उस काल और उस समय में आलभिका नामकी नगरी थी इसका वर्णन औपपातिक सूत्र में वर्णित हुई चंपा नगरी का जैसा जानना चाहिये इसमें उद्यान था जिसका नाम शंखवन था इसका वर्णन भी औपपातिक सूत्र में वर्णित हुए पूर्णभद्र चैत्य की तरह से जानना चाहिये 'तत्थ ण आलभियाए नयरीए बहवे इसिभहपुत्त
-304तव्यता" तेण काळेण तेण समएण" त्याટીકા–અગિયારમાં ઉદ્દેશામાં કાળવિષયક કથન કરવામાં આવ્યું છે. भी देशामा ५ सूत्रा२ मे विषयनु अन्य प्रारे इयन ४२-" वेणं कागं तेण समएणं आलभिया नाम नयरी होत्था, वणओ, संस्खवणे चेइएबायो" आणे भने त सभये मावि नामे नारी सती. मौ५५. તક સૂત્રમાં જેવું ચંપા નગરીનું વર્ણન કરવામાં આવ્યું છે, એવું જ માલિકા નગરીનું વર્ણન પણ સમજવું. તે નગરીમાં શખવન નામનું ચૈત્યઉઘાન હતું. ઓપપાતિક સૂત્રમાં જેવું પૂર્ણભદ્ર ચિત્યનું વર્ણન કરવામાં मान्छे , मे शमन धाननु न प समा. " तत्थणं भारुमि.