________________
,६३२
भगवती सूत्रे
गौतम ! महाविदेहे वर्षे सेत्स्यति यावत्-अन्तं करिष्यति । तदेवं भदन्त । तदेवं भदन्त । इति भगवान् गौतमो यावत् आत्मानं भावयन् विहरति || ३ ||
1
टीका - अथ ऋषभद्रपुत्रविषये पुनरप्याह - 'भंते त्ति' इत्यादि । भंते चि' 'भगवं गोयमे समण भगवं महावीर वंदह, णमंस, वंदित्ता, मसित्ता एवं वयासी' - हे भदन्त । इति सम्बोध्य भगवान गौतमः श्रमणं भगवन्तं महावीर बन्दते, नमस्यति वन्दित्वा नमस्थित्वा एवं वक्ष्यमाणप्रकारेण अवादीत्'भूणं भंते! इसिभद्दपुत्ते समणोवासर देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वइत्तए !' हे भदन्त ! प्रभुः समर्थः खलु किम् ऋषिभद्रपुत्रः श्रमणोपासकः, देवानुप्रियाणाम् अन्तिके समीपे मुण्डो भूत्वा, अगारात् -गृहस्थाश्रमात निष्क्रम्य, अनगारितां - पत्र जितुम् - दीक्षां ग्रहीतु किं समर्थोऽस्तीतिप्रश्नः, ऋषिभद्रपुत्र की सिद्धिवक्तव्यता
"
'भंते त्ति भगवं गोयमे ' इत्यादि ।
टीकार्थ- - इस सूत्र द्वारा सूत्रकार ने ऋषिभद्र पुत्र की सिद्धिप्राप्ति के विषय में कथन किया है-' भंतेत्ति भगवं गोयमे समणं भगवं महावीर वंदह, णमंसह, वंदित्ता णमंसित्ता एवं वयासी' हे भदन्त ! इस प्रकार से संबोधित करके भगवान् गौतम ने श्रमण भगवान् महावीर को वन्दना की, नमस्कार किया, वंदना नमस्कार करके फिर उनसे इस प्रकार से पूछा-' पभूणं भंते ! इसि भद्दपुत्ते समणोवासए देवाणुप्पियाण अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए' हे भदन्त ! श्रमणोपासक ऋषिभद्रपुत्र क्या आप देवानुप्रिय के पास मुण्डित - होकर गृहस्थाश्रम के परित्याग से अनगार अवस्था को धारण करने के ઋષિભદ્રપુત્રની સિદ્ધિની વક્તવ્યતા
" भंते त्ति भगवं गोयमे " इत्याह
ટીકાય–સૂત્રકારે આ સૂત્રમાં ઋષિભદ્રપુત્રની સિદ્ધિપ્રાપ્તિના વિષયનું निश्चय अयु छे.- " भंते ! त्ति भगवं गोयमे समण भगव महावीर बंद, णमंसइ, वंदित्ता णमंसित्ता एवं वयासी " "हे भगवन् ” मेवु संबोधन ने ભગવાન ગૌતમે શ્રમણ ભગવાન મહાવીરને વંદણા કરી અને નમસ્કાર કર્યો, वाइबा नमस्५२ उरीने तेथे आा प्रमाणे प्रश्न पूछयो- "पभूण भवे !
भत्ते समोवासए देवाणुप्पियाण अंतिए मुडे भविता अगाराओ भणगारिय पव्वइत्तए ?" हे भगवन्! श्रशेोपास ऋषिलद्रपुत्र शुभाय हेवानुः પ્રિયની પાસે મુંડિત થઈને ગૃહસ્થાશ્રમના પરિત્યાગપૂર્વક અણુગારાવસ્થા ધારણ કરવાને સમય છે ખરા ?