________________
भगवतीय वर्णनं कृतं तथैवास्यापि पुगवस्य वर्णनं कर्तव्यम् , यावत् विभको नाम मा सात्पन्नम् , 'से णं तेणं विन्मंगेणं अण्णाणेणं समुप्पन्नेणं वंभलोए कप्पे देवाणे टिइं जाणइ, पासइ स खलु पुद्गलस्नेन विभङ्गेन अज्ञानेन समुत्पन्नेन ब्रह्मलोके कल्पे देवानां स्थितिं वक्ष्यमाणप्रकारेण जानाति, पश्यति, 'तएणं तस्स पोग्गस्त्र परिवायगस्स अयमेयारूवे अज्झस्थिए जाच समुप्पज्जित्था'-ततः खल तस्व पुद्गलस्स परिव्राजकस्य अयमेतद्रूपः-वक्ष्यमाणस्वरूपः आध्यात्मिकः-आत्मागतो याबद-चिन्तितः, कल्पितः, माथितः, मनोगतः संकल्पः समुदपद्यत-समुत्पन्न:'जत्थि णं ममं अइसे से नाणदसणे समुप्पन्ने' अस्ति-संभवति खलु मम अतिशय झानदर्शनं समुत्पन्नम्-'देवलोएस णं देवाणं जहण्णेण दसवाससहस्सा लिई पण्णत्ता' देवलोकेषु खलु देवानां जघन्येन दशवर्पसहस्राणि स्थितिः प्रज्ञप्ता, तरह विभंग नामका अज्ञान उत्पन्न हो गया ‘सेणं तेणं विभंगेणं भण्णाणेणं समुप्पन्नेणं यंभलोए कप्पे देवाणं ठिहं जाणइ, पासह' सो बाइस उत्पन्न हुए विभंग अज्ञान के प्रभाव से ब्रह्मलोक कल्प में रहने बाके देवताओं की स्थिति को जानने देखने वाला हो गया ‘तएणं तस्स पोग्गलस्स परिवायगस्स भयमेयारूवे अजमस्थिए जाव समुप्पसिस्था' अतः उस पुद्गल परिव्राजक को इस प्रकार का यह आत्मगतपावत्-चिन्तित, कल्पित, प्राभित, और मनोगत संकल्प उत्पन्न एमा
अस्थिणं मम अइसेसे नाणदंतणे समुप्पण्णे' कि मुझे अतिशयवाहे शाम दर्शन उत्पन्न हो गये हैं 'देवलोएसणं देवाण जहण्णेण दसवा. ससहस्साई ठिई पण्णत्ता' इसलिये उनके प्रभाव से मैं ऐसा जान गया कि अनसोकों में रहने वाले देवों की जघन्यस्थिति दश हजार वर्ष
॥ शिलबनी २भ, विमनामनु मज्ञान उत्पन्न य यु: "सेणं रोग बिभंगेण अण्णाणेण सगुष्पन्नेण वभगोए कप्पे देवाण ठिंहं जाणइ पाई" પિતાને ઉત્પન્ન થયેલા તે વિબંગ અજ્ઞાનના પ્રભાવથી તે પુલ પરિવ્રાજક બ્રાહક ૦૫ના દેવની સ્થિતિને (આયુષ્ય કાળને જાણનારો અને દેખનાર 4. 1. “तपण तस्स पोग्गलस्य परिवायगस्त्र अयमेयारचे अज्झथिए जाप बाप्पम्नित्मा" त्यारे ते पुर्व परिमाने या प्रहरी भाभात, यिन्तित, पित, प्राति भने भनागत स४८५ अत्पन्न थयो-" अस्थिणं मम अइसेसे नाणदंसणे समुप्पणे" भने अतिशयवाणु ज्ञानशन पनि थयु छे. तेना प्रमाथा ई tell
“ देवलोएसुज देवाण' जहण्णेण दुसवायसहसाई ठिई पण्णत्ता" हेपाहीमा ना२। देवानी धन्य स्थिति १.