________________
अमेयचन्द्रिका टीका श० ११ उ० १२ सू० ४ पुद्गलस्य सिद्धिनिरूपणम् ६५
टेण अणिक्खितेणं तदोकम्मेणं उड़ बाहामओ जाव आयावेमाणे विहरह' ऋग्वेदयजुर्वेद-यावत्-सामवेदा-थर्ववेदेषु अन्येषु च बहुषु ब्राह्मण्यनयेषु सुपरिनिष्ठित भतीवकुशलः, षष्ठषष्ठेन अनिक्षिप्तेन-निरन्तरेण तपःकर्मणा, ऊर्ववाहू यावत्यावत्पदेन-'पगिज्झियर सूराभिमुहे । आयावणभूमीए' इति संग्रहः, तेनऊर्ध्वं वाहू प्रगृह्य २ सूर्याभिमुखः आतापनभूमौ आतापयन् विहरति इत्यादि द्वितीयशतके प्रथमोद्देशके स्कन्दकमकरणे-विलोकनीयम् 'तएणं तस्से पोग्गलस्स छ8 छठेणं जाव आयावेमाणस्स पगइभद्दयाए जहा सिवस्स जाव विभंगे नामं अण्णाणे समुप्पन्ने' ततः खलु तस्यं पुद्गलस्य पष्ठषष्ठेन, यावत्-अनिक्षिप्तेन तपः कर्मणा, ऊर्ध्व वाहू उत्थाय, आताप्यतः, प्रकृतिभद्रतया-यथा शिवस्य राजर्षेः, एकादशशतकस्य नबमोदेशके हिए छटुं छटेण अणिक्खित्तेणं तवोकस्मेणं उड़ थाहाओ जाव आयावेमाणो विहर' यह ऋग्वेद, यजुर्वेद, यावत्-सामवेद, अथर्ववेद, इन भार वेदों में तथा और भी दूसरे ब्राह्मणसंबंधी नयों में-शास्त्रों में बहुत अधिक कुशल था, निरन्तर छह छट्ट की तपस्या करता था तथा ऊयवाहहोकर आतापना भूमि में आतापना लिया करता था या प्रकृति से भद्र था वित्तीयशतक के प्रथम उद्देशक में स्कन्दक के प्रकरण में जैसा कथन किया गया है वैसा ही कथन इसके विषय में करना चाहिये 'तएणं तस्स पोग्गलस्स छ8 छटेणं जाव आयावेमाणस्स पगइभदयाए जहा सिवस्स जाव विभंगे नाम अण्णाणे समुप्पन्ने' इस तरह निरन्तर छह छह की तपस्या करने वाले और आतापना भूमि में ऊर्ध्वयाहु होकर आतापना लेने वाले प्रकृत्या भद्र इस पुद्गल परिव्राजक को ग्यारहवें शतक के नौवें उद्देशक में वर्णित हुए शिवराजर्षि की नएस सपरिनिदिए छ, छटेणं भणिक्लित्तण तवोकम्मेण उद्ध' दाहायो जाव आयाबेमाणे विहरह" *यह सामवेद, भने अथवभा तथा प्रारgધર્મના બીજા પણ અનેક શાઓમાં નિપુણ હતા. તે નિરંતર છદ્રને પારણે છની તપસ્યા કરતો હતો તથા હાથ ઊંચા રાખીને આતાપના ભૂમિમાં આતાપના લીધા કરતું હતું, તે ભદ્ર પ્રકૃતિવાળે તે બીજા શતકના પહેલા ઉદ્દેશામાં અદકનું, જેવું વર્ણન કરવામાં આવ્યું છે, એવું જ આ પુદ્ગલ पविनानु. ५४४ प न समन्.. "तएणं तस्स पोग्गलस्स बटुंछट्टेणं जाव आयोवेमाणस्स पगइभद्दयाद जहा सिवस्स जाव विभंगे नाम अण्णाणे समुप्पन्ने" આ રીતે નિરંતર ઇદને પારણે છઠ કરંતા અને હાથ ઊંચા રાખીને
તાપના ભૂમિમાં આતાપના લેતા અને ભદ્રિક પ્રકૃતિવાળા તે પુલ પરિત્રિાજકને, અગિયારમાં શતકના નવમાં ઉદ્દેશામાં જેનું વર્ણન કરવામાં આવ્યું
भ० ८१