________________
भगवती ___ अथ द्वादशोदेशक भारभ्यतेएकादशशत के द्वादशोद्देशकस्य संक्षिप्तविषयविवरणम् आलभिकानगरीवर्णनम् , ततः शसवनचैत्यस्य वर्णनम् , अपभदत्तप्रमुख श्रमणोपासकानां वर्णनम् , तदनन्तरं परस्पर श्रमणोपासकानां वार्तालापवर्णनम्, देवलोकेषु देवानां स्थितिनिरूपणं च, जघन्येन स्थितिवर्णनम् , उत्कृष्टेन स्थिति वर्णनं च देवानां स्थितिप्ररूपणम् , ततः ऋपिभद्रपुत्रः अनगारिकतां ग्रहीतुं समयोंऽस्ति नवेति प्रश्नोत्तरम् ?, , तदनन्तरम् अपिभद्रपुत्रः देवलोकात् प्रच्युत्य कुत्रगमिष्यति इति प्रश्नः, सिद्धिपदं पाप्स्यति इतिसमाधानं ततो वृत्तान्तवर्णनम् ।
कालवक्तव्यता। मूलम्-"तेणं कालेणं, तेणं समएणं, आलभिया नामं नयरी. होत्था, वण्णओ, संखवणे चेइए, वण्णओ। तत्थ णं आलभियाए' नयरीए बहवे इसिभदपुत्तपामोक्खा समणोवासया परिवसंति, अड्डा जाव अपरिभूया, अभिगयजीवाजीवा जाव विहरति ।
. चारहवें-उद्देशेका प्रारंभग्यारहवें शतक के इस बारहवें उद्देशक में कहे हुए विषय का विवरण संक्षेप से इस प्रकार है-आलंभिका नगरी का वर्णन शंखवन नामक चैत्य-उद्यान का वर्णन कपभदत्त आदि श्रमणोपासकों का वर्णन श्रमणोंपासकों के परस्पर के वार्तालाप का वर्णन देवलोकों में देवों की स्थिति का निरूपण जघन्यस्थिति का वर्णन उत्कृष्टस्थिति का वर्णन ऋषिभद्रपुत्र अनगारिकता को ग्रहण करने के लिये समर्थ है या नहीं? इस प्रश्न का उत्तर ऋषिभद्रपुत्र देवलोक से चव कर कहां जावेगा? ऐसा प्रभ सिद्धिपद प्राप्त करेगा. ऐसा उत्तर इसके बाद के वृत्तान्त का वर्णन।
બારમા ઉદ્દેશાને પ્રારંભ અગિયારમાં શતકના આ બારમાં ઉદ્દેશામાં પ્રતિપાદિત વિષયનું સંક્ષિપ્ત વિવરણ આ પ્રમાણે છે–આલલિકા નગરીનું વર્ણન, શંખવનચત્યનું વર્ણન,
ષભદત્ત આદિ શ્રમણે પાકોનું વર્ણન, શ્રમણે પાસકો વચ્ચેના સંવાદનું કથન, વેલકમાં દેવની સ્થિતિનું નિરૂપણ, તેમની જઘન્ય અને ઉત્કૃષ્ટ સ્થિતિનું વર્ણન, પ્રશ્ન-“ઋષિભદ્રપુત્ર અણગારાવસ્થા અંગિકાર કરવાને સમર્થ છે કે નહીં ? આ પ્રશ્નનો ઉત્તર પ્રશ્ન-“ઋષિભદ્રપુત્ર દેવલોકમાંથી ચ્યવીને કયાં
१" उत्तर-" सिद्धिय:' प्रात ५२." त्या२ माहना वृत्तान्तनु वन,