________________
प्रमेयचन्द्रिका टीका श० ११ उ० १२ सू० २ ऋषिभद्रपुत्रकथन निरूपणम्
आलभिकार्य नगर्यां शङ्खवने चैत्ये, समवसृतः यावत् - समवस्सृतं भगवन्तं बन्दितुं नमस्तु धर्मकयां श्रोतुंच पर्पत् विनयेन पाञ्जलिपुटा भगवन्तं पर्युपास्ते । "तरणं ते समणोवासया, इमीसे कहाए लट्ठा समाणा हट्टतुट्ठा एवं जहा तुंगि उद्देसए जाव पज्जुवासंति' ततः खलु ते श्रमणोपासकाः अस्याः कथायाः भग'वतः आगमनरूपायाः लब्धार्था: - ज्ञातार्थाः सन्तः, हृष्टतुष्टाः, एवं - पूर्वोक्तरीत्या यथा तुङ्गकोदेश के द्वितीयशतकस्य पञ्चमोद्देश के प्रतिपादितं तथैव अत्रापि प्रतिपत्तव्यम्, यावत्- विनयेन प्राञ्जलिपुटाः भगवन्तं पर्युपासते, 'वएणं, समणे भगवं महावीरे तेर्सि समणोवासगाणं तीसे य महति महालयाए परिसाए घम्मकहा. जाव समय में श्रमण भगवान् महावीर यावत्-आलभिका नगरी में शंखवन नामके चैत्य-उद्यान में पधारे यावत् भगवान् को वन्दना करने और नमस्कार करने के लिये एवं उनसे धर्मकथा सुनने के लिये परिषदा निकली परिषदा ने बडे विनय के साथ दोनों हाथ जोड़कर भगवान् की पर्युपासना की 'तणं ते समणोवासया इमीसे कहाए लट्ठा समाणा हट्ठतुट्ठा एवं जहा तुंगि उद्देशए जाव पज्जुवासंति' जब उन श्रमणोपासकों को भगवान के आगमनरूप अर्थका पता चला तब वे बहुत ही अधिक हर्षित हुए और संतुष्टचित्त हुए इसके आगेका कथन द्वितीयशतक के पांचवें उद्देशक में जिस प्रकार से प्रतिपादित किया गया है उसी प्रकार से यहां पर समझ लेना चाहिये - यावत् विनय के साथ उन्होंने दोनों हाथ जोड़कर भगवान् की पर्युपासना की 'तएण सम भगवं महावीरे तेसिं समणोदासगाणं तीसे य महतिमहालपाए परि
६२५
म० ७९
Pos
"
"
ભિકા નગરીમાં શ‘ખવન નામના ઉદ્યાનમાં પધાર્યાં. મહાવીર પ્રભુના આગમનના સમાચાર સાંભળીને તેમને વંદણાનમસ્કાર કરવાને તથા ધર્મોપદેશ સાંભળવાને પરિષદ નીકળી પરિષદે ઘણા વિનયપૂર્વક અન્ને હાથ જોડીને ભગવાનની પસુ પાસના કરી. तएण वे समणोवासया इमीसे कहाए लट्ठा माणा हट्टट्ठा एव जहा तुंगि उद्देसए जाव पज्जुवासंति ” न्यारे ते (पूवेति) શ્રમણેાપાસકાને મહાવીર પ્રભુના આગમનના સમાચાર મળ્યા, ત્યારે તેમને ઘણા જ હર્ષોં અને સંતેાષ થયા. ત્યાર ખાઇનું કથન ખીજા શતકના પાંચમાં ઉદ્દેશામાં કહ્યા અનુસાર અહીં પણુ સમજવુ', વિનયપૂર્વક અને હાથ જોડીને તેમણે ભગવાન મહાવીરની પ પાસના કરી, આ કથન પન્તનું કથન અહીં
पशु थाय् ४२वु' हो. " तपणं सगणे भगवं महावीरे तेसिं भ्रमणौवास्वगाणं' सीसे य महत्तिमहालयाए परिस्साए धम्मका जाव आणाए आराइए भवइ
">