________________
प्रमेयचन्द्रिका टीका श० ११ १० ११ १०१. सुदर्शनचरितनिरूपणम् ०५ पद्धयित्वा, यावत्-एवं-वक्ष्यमाणप्रकारेण अवादीत 'भण ! जाया! किं देमो, कि पयच्छामो, सेसं जहा जमालिस्स तहेव जाव' हे जात! पुत्र! भण-कथय, तुभ्यं वयं फिमिष्टं वस्तु ददामः किश्च परमाभिलषितं वस्तु प्रयच्छामः, शेषं यथा जमाले:-क्षत्रियकुमारस्य प्रतिपादितं तथैव महाबलस्यापि प्रतिपत्तव्यम् यावत्केन वा वस्तुना तव अर्थः-प्रयोजनं वर्तते ? ततः खलु स महाबलः, अम्बापितरौ एवम्-अवादीत्-इच्छामि खलु अम्ब तातौ । कुत्रिकापणात्-स्वर्गमर्त्यपातालस्थितवस्तुप्राप्तिस्थानविशेषहटात् , रजोहरणं च, प्रतिग्रहं च आनापयितुम् , काश्यपकं किया-'पद्धावित्ता जाच एवं वयासी' अभिनन्दन करके फिर यावत् इस प्रकार से कहा-'भण! जाया! कि देखो, किं पयच्छामो, सेसं जहा जमालिस्त तहेव जाव' हे पुत्र ! कहो हम तुम्हें कौनसी इष्ट वस्तु देखें ? तुम क्या चाहते हो-जो हम तुम्हें देखें ? इस के आगे का कथन जैसा जमालि के प्रकरण में कहा जा चुका है, उसी प्रकार से यहां भी -क्षत्रियकुमार महाबल के विषय में भी जानना चाहिये थावत् 'केन वस्तुना तव अर्थः' यहां तक माता पिता की ओर से इस प्रकार कहे जाने पर महायल ने उनसे ऐसा कहा-'इच्छामि खलु अम्बतातो कुत्रिकापणात्-स्वर्गमयंपातालस्थितवस्तुमाप्तिस्थानविशेषहट्टात् रजोहरणं च प्रतिग्रहं च आनापयितुं, काश्यपकं च शब्दयितुम्' हे मातपिता! यदि आप मुझे मेरी इष्ट वस्तु देना चाहते हैं तो कुत्रिकापण से लाकर रजोहरण और पात्र हमें दे दें और एक नाई को भी बुला " बद्धावित्ता जाव एव वयासी” मा प्ररे तने मनिनन मापान तभणे मा प्रमाणे ह्यु-" भण! जाया ! किं देमो, किं पयच्छामो, सेस जहा जमालिस्स तहेव जाव" " पुत्र! ४डे, ममे तने ४५ ट वस्तु भापीये ? અમારી પાસેથી કઈ વસ્તુ મેળવવાની તારી અભિલાષા છે?” ત્યાર પછીનું સમસ્ત કથન જમાલીના પ્રકરણમાં કહ્યા અનુસાર અહીં ક્ષત્રિય કુમાર મહાબલ -विष ५९ समावुन. " केन वस्तुना तव अर्थ." ५। ४थन पर्यन्तनु -તે પ્રકરણનું સમસ્ત કથન અહીં ગ્રહણ થવું જોઈએ. માતાપિતાના આ પ્રશ્નના orqn ३थे महामत मारे भने या प्रमाणे यु-"इच्छामि खलु अम्ब'सातौ कुत्रिकापणात्-स्वर्गमर्त्यपातालस्थितवरतुप्राप्तिस्थानविशेषहट्टात् रजोहरण च “प्रतिग्रह च आनापयितुं, काश्यपकं च शन्दयितुम्" हे मातापिता! न मा५ મને ઈષ્ટ વસ્તુ આપવા માગતા હે, તે કુત્રિકાપણમાંથી મને રજોહરણ અને પત્ર મંગાવી દે, તથા એક વાણંદને બે લાવવાની વ્યવસ્થા કરે.” સ્વર્ગલેક