________________
प्रमेयचन्द्रिका रीका २०१९ १० ११ सू० १० मुदशनचरितनिरूपणम् ५९७ पशिष्यः, शिष्यसन्तानो बा, धर्मघोषो नाम अनगारः जातिसम्पन्नः, वर्णकः'जहा-केसिसामिस्स जाव पंचहिं अणगारसएहिं सद्धि संपरिवुडे' अस्य वर्णनम्यया राजप्रश्नीये केशिस्वामिनः वर्णनं कृतं तथैव कर्तव्यम् , यावत् स धर्मघोषः पश्चभिः अनगारशतैः सार्द्धम् संपरिवृतः सन् 'पुन्वाणुपुचि चरमाणे गामाणुगार्म दुज्जमाणे, जेणेष हथिणापुरे नयरे जेणेव सहसंववणे उजाणे, तेणेव उवागच्छइ' पूर्वानुपूर्वीम्-आनुपूर्येण अनुक्रमेण तीर्थकरपरम्परया चरन्-विचरन् प्रामानुग्रामम्-ग्रामाद् ग्रामान्तरं द्रवन् , यत्रैव हस्तिनापुर नगरमासीत् , यत्रैवसहस्राम्रवनम् उद्यानं चासीत् , तत्रैव उपागच्छति, “ उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्डइ' उपागत्य, यथाप्रतिरूपम्-यथायोग्यम्- साधुसमुचितम्, अबप्रहम्-वनपालाशाम् अवगृह्णाति, 'ओगिण्हित्ता, संजमेण तवसा अप्पाणं भावेमाणे के जो कि इस अवसर्पिणी काल के १३ वें तीर्थकर हुए हैं प्रपौत्रकशिष्यपशिष्यरूप अथवा शिष्यसन्तानरूप धर्मघोष नाम के अनगार थे ये अनगार जातिसंपन्न थे इनका विशेष वर्णन जैसा राजप्रश्नीयसूत्र में केशीस्वामी का किया गया है वैसा ही वर्णन इनका भी कर लेना चाहिये । यावत् वे धर्मघोष 'पंचहिं अणगारसएहिं सद्धिं संपरिबुडे' पांचसौ अनगारों के साथ 'पुवाणुपुस्विचरमाणे, गामाणुगामं दूइज्ज माणे, जेणेव हस्थिणाउरे नयरे जेणेव सहसंघवणे उजाणे तेणेव उवा-पच्छह ' तीर्थंकर परम्परा के अनुसार एक ग्राम से दूसरे ग्राम में विहार करते हुए जहां हस्तिनापुर नगर था और उसमें भी जहां सहस्राम्रवन था वहां पर पधारे । ' उवाग़च्छित्ता अहापडिरूवं उगह ओगिण्हह' वहां आकरके उन्होंने यथायोग्य-साधु के समुचित-वनपाल की आज्ञा प्राप्त की 'ओगिहित्ता संजमेणं तबला अप्पाणं भावेमाणे विहरह' તીર્થકર વિમલનાથના પ્રપૌત્રક-શિષ્ય પ્રશિષ્ય રૂપ હતા. તેઓ જાતિસ પન્ન આદિ ગુણોથી યુક્ત હતા. રાજપ્રક્ષીય સૂત્રમાં કેશી અણગારનું જેવું વર્ણન ४२वाभा याव्यु छ,तेj धमधाप मारनु वन सभा. " पचहिं अणगारसएहिं सद्धिं संपरिवुडे ” ५०० मानी साथे, “ पुव्वाणुपुश्वि घरमाणे, गामाणुगाम दूइज्जमाणे, जेणेव हस्थिणागपुरे नयरे जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छद" ती ४२ ५२ ५२। अनुसार विहा२ ४२i ४२di तमा हस्तिनापुर नगरना सहसाबन नामना धानमा ५५ र्या “उवागच्छिता अहापटिरूवं उग्गई ओगिण्हइ " त्यां मापीन तभो साधुन भाट समुचित मेवी वनपासनी मासा दीधी " ओगिण्हित्ता संजमेण तवसा अप्पाणं