________________
२५०
भगवतीसूत्रे एकत्वात् उन्छ्वासको वा भवति १ निःश्वासको वा भवति २, नो उच्छ्वासनिःश्वासको वा भवति अपर्याप्तावस्थायाम् ३, 'उस्सासगा वा ४, निस्सासगा वा,५, नो उस्सासनिस्सासगाबाद' द्वयादिपत्रतायांतु जीवानां बहुत्वात् उच्छ्वासका वा भवन्ति ४, निःश्वासका वा भवन्ति ५, नो उन्छवासनिःश्वासका वा भवन्ति ६, इति एकरुयोगे पड्भगाः, अथ द्विकयोगे द्वादशभगानाह-'अहवा उस्सासए य, निस्सासए य ४' अथनी उच्छ्वासकश्च निःश्वासकश्व १, उच्छ्वासमाश्च निःश्वासकाश्च २, उच्छ्वासकाश्च निःश्वास सच ३, उच्चासकाश्च निःश्वास काश्च ४, भवन्ति, एक जीव उवामक होता है १ अथवा निःश्वासक होता है २ अथवा जय वह अपर्याप्तावस्था में होता है तब वह उच्चास निःश्वासक नहीं भी होता है ३ 'उस्सासगा ४, निस्सासगा वा ५, नो उस्सासनिस्सासगावा ६' तथा उत्पल जव द्वयादिपत्रावस्थावाला हो जाता है तय इस स्थिति में उसमें जीव बहुत हो जाते हैं इसलिये वे अनेक जीव उच्छा. सवाले ४ अथवा नि:श्वासवाले होते हैं ५ अथवा अपर्याप्तावस्था में ये मब नो उच्चासनिःश्वासवाले होते हैं ६ । इस प्रकार से एक के योग में ये६ भंग होते हैं। अब विक (दो) के योग में १२ भंग इस प्रकार से होते हैं 'अहवा उस्सासए य, निस्सासए य ४, अथवा उत्पल की एक पत्रावस्था में वर्तमान एक जीव उच्छ्वासवाला होता है और निःश्वासवाला भी होता है १, तथा उत्पल की एकपत्रावस्था में वर्तमान एक जीव उच्छवास वाला होता है और अनेक पत्रावस्थामें वर्तमान अनेक जीव વાળ હોય છે, ત્યારે તેમાં રહેલે એક જીવ ઉશ્વાસક પણ હોય છે, નિશ્વાસક પણ હોય છે અને જ્યારે તે અપર્યાપ્તાવસ્થામાં હોય છે ત્યારે २७पास भने नि:श्वास विनान। ५५ डाय छे. “ उस्सासगा४, निस्सासगा वा५, नोउस्सासनिस्सासगा वा ६" ५२न्तु न्यारे ५८ मे त्र] माह पत्राવસ્થાવાળું હોય છે, ત્યારે તેમાં રહેલાં બધાં જ ઉચ્છવાસક હોય છે. અથવા નિઃશ્વાસક પણ હોય છે અથવા અપર્યાપ્તાવસ્થામાં તે બધાં જીવો ઉચ્છવાસ નિશ્વાસથી રહિત પણ હોય છે. આ રીતે એકના એગમાં છ ભાંગ थाय छे ६४ सय १२ मin मा प्रभारी मन छ-"अहवा उस्सासए य, निस्सासए य ४" (१) अथ। न्यारे ५८ मे पत्रावस्थावाणु हाय છે. ત્યારે તેમાં રહેલે એક જીવ ઉવાચક પણ હોય છે અને નિઃશ્વાસક પણ હોય છે. (૨) તથા ઉત્પલની અનેક પત્રાવસ્થામાં તેમાં અનેક છો રહેલા હોય છે, તે બધાં ઉછુવાસક (ઉચ્છવાસવાળાં) હોય છે, અને