________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू०४ सुदर्शनचरितनिरूपणम् ५०१ नीपमुरभिकुसुममिव-अविच्छिन्नवर्षाधारापातेन प्रफुल्लितकदम्बसुगन्धिपुष्पमिव चचुमालयिता-पुलकिता तनुः-शरीरं यस्य स तथाविधः, अत एव उच्छ्रितरोमकूप:-उच्छितानि रोमाणि कूपेषु-कूपसदृशत्वा कृपेषु-रोमोत्पत्तिस्थानेषु यस्य स तथाविधः, तं पूर्वोक्तं स्वप्नम् अवगृह्णाति-अवधारयति, 'ओगिरिहत्ता ईई पविसइ, पविसित्ता, अप्पणो साभाविएणं मइपुन्बएणं बुद्धिविन्नाणेणं तस्स मुवि गरस अत्थोग्गहणं करेई' अवगृह्य-पूर्वोक्तस्वप्नावग्रहणं कृत्वा ईहां-विचारविशेष प्रविशति, प्रविश्य, आत्मनः स्वाभाविकेन-स्वभावसिद्धन पतिपूर्वकेण-आभिनि बोधिकप्रभवेण, बुद्धिविज्ञानेन-मतिविशेषरूपौत्पत्तिक्यादि-बुद्धिरूपपरिछेदेन, तस्य-पूर्वोक्तस्य स्वप्नस्य अर्थावग्रहणं-फलनिश्चयम् करोति, 'करेत्ता पभावई देविं ताहिं इटाहिं कंताहिं जाव मंगल्लाहिं सस्सिरीयाहि मियमहुरमंजुलाहिं गिराहिं संलप्रमाणे संलबमाणे एवं वयासी'-तस्य स्वप्नस्य फलनिश्चयं कृश्या धारापातवाली वर्षा के गिरने से प्रफुल्लित सुगंधित कदम्ब पुष्प की तरह पुलकित हो उठा और रोमकूपों में रोमोत्पत्ति स्थानों में-रोमराज खड़ी हो गई। राजा ने उस महास्वप्न को पहिले तो सामान्यरूप से सोचा-बाद में 'ओगिणिहत्ता ईहं पविसह' उलको उसने ईहारूप से तर्क वितर्क का विषय बनाया 'पदिसित्ता अप्पणो साभाविएणं मइ. पुव्वएणं बुद्धिविन्नाणेणं तस्स सुविणस्स अयोग्गहणं फरेह' पश्चात् उसने अपने स्वाभाविक प्रतिज्ञानजन्य बुद्धिविज्ञान ले-मतिविशेष रूप
औत्पत्तिकी आदि वुद्धिरूप ज्ञान से-उस पूर्वोक्त महास्वप्न का फलनिश्चय किया 'करेत्ता पावई देवि ताहि इह हि कंनाहिं जाव मंगल्लाहिं सस्सिरीयाहिं सियमहुरमंजुलाहिं गिराहिं संलबमाणे संलबमाणे एवं વરસાદની ધારા પડતી હોય ત્યારે જેમ સુગ ધિત કદ બાપુપ પુલકિત થાય છે, તેમ આનંદને લીધે તે પણ પુલકિત થયે-તેની મરાજિ ઊભી થઈ ગઈ રોમાચિત થઈ ગયે પહેલા તે બલ રાજાને તે સ્વપ્ન વિષે સામાન્ય રૂપે विया२ ४ त्या२ मा " ओगिहित्ता ईह पदिसइ" तेथे तर डा३३ तत: शने ते विष 6. पियार ४ “ पविसित्ता अप्पणो साभाविएण मइपुव्वएण बुद्धिविन्नाणेण तस्स सुविणस्स अत्योहण करेइ" त्यार महतो પિતાના સ્વાભાવિક મતિજ્ઞાન જન્ય બુદ્ધિવિજ્ઞાનથી–મતિવિશેષરૂપ ઔત્પત્તિકી આદિ બુદ્ધિરૂપ જ્ઞાનથી-તે પૂર્વોક્ત મહાસ્વપ્નના ફલને નિર્ણય કર્યો. “करेचा पभावई देविं ताहिं इटाहि, कताहि जाव मंगल्लाहि सास्सिरीयाहि मियमहुरमंजुलाहिं गिराहि सलवमाणे सलवमाणे एव वयासी '' त्या२ मा तर