________________
५७६
भगवतीचे युवत्वम् , गुणाः-मियमधुरभाषणादयस्तै रुपेतानां-युक्तानाम् , 'विणीयाणं कयकोउयमंगलपायच्छि नाणं, सरिस्सएहिं रायकुलेहितो आणिल्लियाण' विनीतानांविनयगुणसंपन्नानाम्', कृतकौतुकमङ्गलमायश्चित्तानाम् , सदृशेभ्यो राजकुलेभ्य आनीतानाम् 'अट्टण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गिण्डार्विसु' अष्टानां राजवरकन्यानां. राजवरकुमारीणाम् , एकदिवसेन-एकस्मिन् दिने शुभमुहूर्ते पाणिम् अग्राहयताम्पाणिग्रहणं कारितवन्तौ । 'तएणं तस्स महब्बलस्स कुमारस्स अम्मापियरो अयमेयाख्वं पीइदाणं वलयंति' ततः खलु तस्य महावलस्य कुमारस्य अम्बापितरौ पुत्रविवाहमहोत्सवोपलक्ष्ये इदं वक्ष्यमाणस्वरूपम् , एतद्रूपं प्रीतिदानं-दत्तः, दापयतो जो समान लावण्य से-मनोज्ञता से, समान आकृति से-सौंदर्य से, समान यौवन से और समान प्रिय, मधुर भाषण आदि गुणों से युक्त थों " विणीयाणं कयकोउयसंगलपायच्छित्ताणं, सरिसएहि, रायकुलेहितो, आणिल्लियाणं" विनयगुण से जो भरपूर थीं, कौतुक, मंगल
और प्रायश्चित्त जो किया करती थीं-अथवा जिनके द्वारा कौतुक, मंगल एवं प्रायश्चित्त किये जा चुके थे-जो सदृश राजघरानों से लाई गई थीं ऐसी 'अट्ठह रायवरकन्नाण एगदिवसेण पाणिगिहावितु'' आठ उत्तम राजकन्याओं के साथ उसका एक ही दिन में पाणिग्रहण संस्कार हुआ 'तएणं तस्स महब्बलस्स कुमारस्स अम्मापियरो अयमे यारूवं पीइदाणं दलयंति' पाणिग्रहण हो जाने के बाद महाचलकुमार के मातापिता ने इस विवाह के उपलक्ष्य में इस प्रकार का प्रीतिदान લાવશ્યવાળી, એક સરખા રૂપ સંપન્ન અને એક સરખા યૌવન સંપન્ન હતી. - તે આઠે કન્યાઓ પ્રિય અને મધુર ભાષા બોલનારી અને બીજા પણ ઘણું समान गु णी ती. “ विणीयाण कयकोउयमंगळपायच्छित्ताण' सरिसएहिं रायकुलेहिता, आणिल्लिायाण " ते विनयथा युत ती, तसाही મંગલ અને પ્રાયશ્ચિત્ત વિધિ કર્યા કરતી હતી અથવા જેમના દ્વારા કૌતુક, મંગલ અને પ્રાયશ્ચિત્ત કરવામાં આવી ચુકયા હતા, એવી તે આઠે કન્યાઓ समान माथी ५४ ४२पामा भावी' उती. “ अट्टाह' राषवरकन्नाण । एगदिवसेण पाणिं गिहाविंसु" मेवी मा8 न्याय। साथे हिवसे' મહાબલ કુમારના લગ્ન કરવામાં આવ્યા.
"तएण तस्स महब्बलस्स कुमारस्स भन्मापियरो अयमेयारूव' पीइदाण दळयंति" भामरा उभारनुपाहिए थ गया माई, मा विपाई निमित्त तेना मातापिताम्मे नीचे प्रमाणे प्रीतिहान धु' अथवा सपा०यु " तजहां