________________
प्रभैयचन्द्रिका टीका श० ११ उ० ११ सू०९ सुदर्शनचरितनिरूपणम्
५९१
1
>
बा, कंसं वा, दूसं वा, विउलपण कुणगंजाव संवसारसावएज्जं ' अन्यत् वा सुबहु - अत्यधिकम्, हिरण्यम् वा, सुवर्णे वा कांस्यं वा, दुष्यं वा, विपुलधनकनक यावत्मणिरत्नसत्सारस्वापतेयं दत्तः । कियत्परिमितं दत्तः ? इत्याह- 'अलाहि जाव भासतमाओ कुलवंसाओ पकामं दाउं, पकामं भोक्तुं पकामं परिभाएउ तत् भळं पर्याप्तं हि यावत् - आसप्तमात् कुलवंशात् सप्तमपुरुषवंशपर्यन्तं प्रकामं यथेष्टम् दातुम्, प्रकामं यथेष्टम् भोक्तु - परिभोगं कर्तुम्, मकामं यथेष्टम् परिभाजयितुम् - विभाजयितुं स्यात् । 'तणं से महन्त्रले कुमारे एगमे गाए भज्जाए, एगमेगं हिरष्णकोर्डि दलय' ततः खलु स महाबलः कुमारः एकैकस्यै भार्यायै एकैकां हिरण्यकोटिं ददाति, 'गमेगं सुवन्नकोर्डि दलय३' एकैकां सुवर्णकोटिं ददाति, 'एगवा सुबह हिरणं वा, सुवण्णं वा कंस वा, विउलघणकण जाव संतसारसावज्जं ' इनके अतिरिक्त और भी बहुत सा हिरण्य, सुवर्ण, कांसा, दृष्य- वस्त्रादिक, विपुल धन, कनक यावत् मणि रत्न सत्सार - स्वापतेय उन्हों ने दिया 'अलाहि जाब आसत्तमाओ कुलवंसाओ पका दाउ', पकामं भोक्तुं पकामं परिभाएउ ' यह सब हिरण्य सुव
दिक इतना दिया कि सात पीढ़ी तक वह उनके लिये इच्छानुसार स्वर्च के लिये पर्याप्त था और इच्छानुसार दान देने के लिये पर्याप्त था तथा इच्छानुसार विभाग करने पर भी वह पूरा नहीं हो सके इतना था 'तएण से महत्यले कुमारे एगमेगाए भज्जाए एगमेगं हिरण्णकोर्डि दलवई' अब महाबल कुमार ने भी अपनी एक एक भार्या के लिये हिरण्णा, सुवण वा, कंस का दूस वा, विठलघणकणग जाव संतचारस्वाबएज्ज' ” उपरांत यांडी, सुवार्थ, मंसु, इष्य (वस्त्राहि ), विपुझ धन, નક, મણિ રત્ન આદિ બીજી ઘણી ઘણી સારભૂત વસ્તુએ તેને અપણુ ४श्वामां आवी. “ अमाहि जाव आसत्तमाओ कुलवंखाभो पकाम' दाउ, पकाम भोतुं, पकाम ं परिभावेष्ट ं” आदिश्य, सुवाषु साठिङ धन सेटला मधा વિપુૠ પ્રમાણમા તેને દેવામાં આવ્યું હતું કે સાત પેઢી સુધી ઇચ્છિાનુસાર ખવાને માટે અને ઇચ્છાનુસાર દાન દેવાને માટે પુરતુ' હતું. ઇચ્છાનુસાર તેનું વિભાજન કરવા છતાં પણ તે ખૂટે એમ ન હતું,
1.
"तएण से महबले कुमारे एगमेगाए भज्जार एगमेग' हिरण्णकोडिं बऴयइ ” भाताथितां तरक्ष्थी भणेस सुव, यांही आहिने महामदं सुमारे પાતાની આઠે ભાર્યાઓ વચ્ચે સરખે ભાગે વહેંચી આપ્યુ. તેણે પોતાની