________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू० ६ सुदर्शनचरित निरूपणम्
५२३
ता- पद्ममलताभक्तिचित्राम् तत्र इहामृगाः - वृकाः, ऋपमाः - वृषभाः, नरतुरंगमकरविहगास्तु प्रसिद्धा एव, व्यालाः- श्वापदसर्पाः, किन्नराः - व्यन्तरविशेषाः, रुरवः - मृगविशेषाः, शरभाः- आरण्याः अष्टापदवाच्याः पशवः, चमराः- आटण्याः गावः, कुञ्जराः - हस्तिनः, वनलताः - अशोकादिलताः, पद्मलताः - कमलिन्यः, एतासां या भक्तयो - विच्छित्तयो रचना स्ताभि चित्रा या सा तथाविधाम्, अभ्यन्तराम्अन्तःस्थितां यवनिकाम् आउयति पातयति, 'अंछावेत्ता नाणामणिरयणभत्तिचित्ते' माकृष्य-यवनिकां पातयित्वा नानामणिरत्नभक्तिचित्रम् - नानामणिरत्नानां भक्तिभिः रचनाभि र्विच्छित्तिभि र्युक्तानि चित्राणि यत्र तत्, वक्ष्यमाणभद्रासनस्य विशेषणमेतत्, ‘अत्थरयमउयमसुरगोत्थगं' आस्तरकमृदू कमसुरकावस्तृतम्उसने तनवाया यहां यावत् शब्द से "नर, तुरंग, मकर, विहग, व्याल, किन्नर, रुरु, शरभ चमर, कुंजर, चनलता, पद्मलता ' इन सब का ग्रहण हुआ है । ईहामृग एक जात के जंगली जानवर का नाम है-जिसे वृकभेडिया कहते हैं । ऋषभ नाम बैल का है । व्याल नाम सर्प का है । किन्नर नाम - व्यन्तर विशेष देव का है, रुरु नाममृगविशेषका है, शरभ नाम - अष्टापद का है, चमर नाम चमरी गायका है. कुंजर नाम- हाथी का है, वनलता नाम - अशोकादिलताओं का है और पद्मलता-कमलिनी का नाम है इन सब के चित्र उस पड़दे पर अंकित किये हुए थे. 'अछावेत्ता नाणामणिरयणभत्तिचित्ते ' परदा तनवाकर फिर 'उसने उसके भीतर एक भद्रासन रखवाया वह भद्रासन अनेक प्रकार के मणि-रत्नों से युक्त था अत्थरयमउयमसूरगोत्थगं ' इस पर कोमल गादी और तकिया विछाये गये थे भद्रासन पर जो वस्त्र विछाया गया
[
"
भर, विहग, व्यास, न्निर, रुरु, शरल, यभर, ४२, वनवता अने पद्म લતાનાં ચિત્રા ગ્રહણ કરવાના છે. એક જાતના જ'ગલી જાનવરનું... નામ ઈહામૃગ (વધુ) છે ઋષભ એટલે ખળદ, વ્યાલ એટલે સપ કિન્નર એટલે એક પ્રકારના ન્યન્તરવિશેષ દેવ, ‘ રુરુ’ એક પ્રકારના મૃગવિશેષને કહે છે, શરભ એટલે અષ્ટાપદ નામનુ જાનવર, ચમર એટલે ચમરી ગાય, કુ'જર એટલે હાથી, અશાકાદિ લતાઓને વનલતા કહે છે, અને કમલિનીને પદ્મલતા કહે छे. मां अधां यित्रो ते प पर हौरियां इतां. "अछावेत्ता नाणामणिरयणभत्तिचित्ते " यर्हो तथाव्या माह तेथे ते पहनी पाछ मे सुधर लद्रासन
ગાઠવ્યુ. તે ભદ્રાસન અનેક મણુિ અને રત્નાથી મંડિત ચિત્રોથી યુક્ત હતુ "अत्थरयमउयमसूर गोत्थगं " તેના ઉપર કામલ ગાદી અને તાિ બિછા