________________
६३६
भगवतीसूत्रे
6
अत्यन्तवेगपूर्वकम् इस्तिनापुरं नगरमाश्रित्य मध्यमध्येन - मध्यभागेन, यत्रैव तेषां स्वप्नलक्षणपाठकानाम् गृहाणि आसन्, तत्रैव उपागच्छन्ति, 'उदागच्छिता ते सुविणलक्खणपाठए सहावेति' उपागत्य तान् स्वप्नलक्षणपाठकान् - स्वप्नस्वरूपफलज्ञापकान् शब्दयन्ति, आह्नवर्यान्त, तएणं ते सुविणलक्खणपाढगा लस्स रन्नो कोड बियपुरिसेहिं सदाविया समाणा हट्टतुट्ट व्हाया कय जाव सरीरा' ततः खलु ते स्वप्नलक्षणपाठकाः वलस्य राज्ञः कौटुम्बिकपुरुषैः शब्दयिता:आहूताः सन्तः, हृष्टतुष्टाः स्नाताः कृतयावत् बलि कर्माणः दत्तवायसाधन्नभागाः कृत कौतुकमङ्गलप्रायश्चित्ताः अल्पमहार्घाभरणालङ्कृतशरीराः 'सिद्धस्थगडरिया लियामंगलमुद्धाणा ससिएहिं गिहेहिंतो निगच्छेति सिद्धार्थक- हरितालिकाकतऔर अत्यन्तवेगपूर्वक हस्तिनापुर नगर के बीचों बीच से होकर वहाँ पर गये कि जहां स्वप्नलक्षणपाठकों के घर थे । 'उचागच्छित्ता ते सुविलक्खणपाढए सद्दार्वेति' वहां जाकर उन्हों ने उन स्वप्नलक्षणपाठकों को बुलाया ' 'तरणं ते सुचिणखणपाढगा बलस्स रम्नो कोडुंबिय पुरिसेहिं सहाविया समाणा हट्ट तुट्ठ व्हाया कय जाव सरीरा ' इसके बाद स्वप्न के फल को बताने वाले वे स्वप्नलक्षण पाठक बलराजा के कौटुम्बिक पुरुषों द्वारा बुलाये जाने पर बडे ही आनन्दित हुए और संतुष्ट हुए उसी समय उन्हों ने स्नान किया वायसादिकों काक आदि को अन्न देने रूप बलिकर्म किया, कौतुक, मंगल एवं प्रायश्चित्त किया, बहुमूल वाले थोडे से आभूषण पहिरे ' सिद्धत्थग हरियालिया कयमंगलमुद्धाणा सएहिं सएहिं गिहेहितो निरगच्छंति'
નીકળીને તુરત જ વરાપૂર્વક, ચપલતાપૂર્વક અને અત્યંત વેગપૂર્વક હસ્તિનાપુર નગરની વચ્ચે વચ્ચે થઈને, જ્યાં સ્વપ્નલક્ષણુપાઠકાનાં ઘર હતાં, ત્યાં भावी पडेंग्या. “ आगच्छित्ता ते सुविणलकवणपाढए सदावेंति" त्यांने તેમણે તે સ્વપ્નલક્ષણપાઠકોને લાવ્યા –એટલે કે તેમણે તેમને રાજાની આજ્ઞા કહી સભળાવી " तरणं ते सुवणउक्खणपाढगा बलस्स रन्नो कोडुंबि
पुरिसेहिं सदाविया समाणा हट्ठ तुट्टु व्हाया कय जाव सरीरा " पोताना भाज्ञाકારી સેવકે દ્વારા મલરાજાએ જેમને ખેાલાવ્યા હતા, એવાં તે સ્વપ્નલક્ષણ૫ ઢકા ઘણેાજ હર્ષ અને સતેષ પામ્યા એજ સમયે તેમણે સ્નાન કર્યું. ત્યાર ખાદ વાયસાદિને અન્ન દેવારૂપ મલિક તેમણે કર્યું. ત્યાર ખાદ માના તિલક આદિ રૂપ કૌતુક મંગલ અને પ્રાયશ્ચિત્તની વિધિ પતાવીને તેમણે સુંદર વસ્ત્રો તથા ખડ઼ે જ મૂલ્યવાન અને વજનમાં હલકાં એવાં માભૂષણે सिद्धत्थगहरिया लिया, कयमंगलमुद्धाणा सएहिं सहि गिदेहिंतो
पर्या.
66