________________
भगवतीने यावत् कृतकौतुकमङ्गलप्रायश्चित्ता सर्वालङ्कारविभूपित्तशरीरा सती, 'तं गम्भं णाइ. सीएहिं, नाई उण्हेहि, नाइ तित्तेहि, नाइ कडुएहि, नाइ कसाएहि, नाइ अंविलेहिं, नाइ महुरेहि' तं गर्भ नाति शीतैः, नात्युष्णैः, नातितिक्तैः, नातिकटुकैः, नातिकपायैः, नात्यम्लैः, नातिमधुरैः 'उउभूयमाणमुहे हिं भोयणच्छायणगंधमल्लेहि' ऋतुभुज्यमानसुखैः-तौ ऋतौ भुज्यमानानि यानि सुखानि-मुखनिमित्तानि, शुभानि वा, तथाविधैः, भोजनाच्छादनगन्धमाल्यैः संरक्षयन्ती 'जं तस्व गभस्स हियं मियं पत्थं गम्भपसणं, तं देसे य काले र, आहारमाहारेमाणी' यत्-यादृशं खलु तस्य गर्भस्य हित-हितकारम् , मितं-परिमितम्-नात्यधिकं नातिन्यूनं वा, पश्यं गर्भपोषणं-गर्भः पुष्यते अनेनेति गर्भयोपणं-गर्भस्य पुष्टिकारकम् भवति, तत्-तादृशम् आहारम्-भोजनम्, देशे च,-योग्यस्थाने, काले च-समुचितावसरे कौतुक मंगल और प्रायश्चित्त किया और समस्त अलंकानों से अपने शरीर को विभूषित कियो 'तं गभं णाइसीएहिं, गाउण्हेहिं, णाइ. तित्तेहिं, नाइकडरहि, नाइ कसाएहि, माइबिलेहिं, नाइमाहुरे, अधिकशीत नहीं, अधिक उष्ण नहीं, अधिक तिक्त-चरपरे नहीं, अधिककडुवे नहीं, अधिक कषायरसोपेत नहीं, अधिक खट्टे नहीं और अधिक मधुर नहीं तथा ऋतु के अनुकूल जो खाने पर सुखकार होते हैं ऐसे भोजनों से, गंध और मालाओं से उल गर्म की रक्षा करती हुई अप वह 'जं तस्स गन्भस्स हिय मियं पस्थ अवसणं तं देसे थकाले य आहारं आहारेमाणी' इसी प्रकार के और भी उस गर्भ के लिये हित, मित, पथ्यकारक और गर्भपोषक आहार को देश कालके अनुसार उचित વિગેરે માટે અન્નને અલગ ભાગ કાઢવા રૂપ બલિકર્મ કર્યું અને કૌતુકમંગળ, પ્રાયશ્ચિત આદિ વિધિ પતાવી. પછી તેણે સમસ્ત અલંકારોથી પિતાના શરીરને विभूषित यु. “त गब्भ णाइ सीएहि , णाइ उण्हेहिं, णाइतित्तेहि, नाइ कडुएहि, नाइकसाएहि, नाइ अंविलेहिं, नाइमहुरेहि" त्या२३ ते माहारनु સેવન કરવા માંડયું તે હવે સૂત્રકાર પ્રકટ કરે છે-અધિક ઠરે ન હોય, અધિક ગરમ ન હોય, અધિક તી ખેતમતમતે ન હેય, અધિક કડવો ન હોય, અધિક તુરે ન હોય, અધિક માટે ન હોય અને અધિક મીઠે ન હોય એ તથા તુને અનુકૂળ તથા ખાવામાં સુખકારક હોય એ જ આહાર તે લેતી હતી. આ પ્રકારના ઉચિત આહાર. આચ્છાદન, ગંધ અને भातासाथी त मर्नु a #२क्षा ४२३॥ दागी जी ते "ज तस्स गन्भस्स हिय' मियं पत्थं गन्भपसणं तं देसे य कालेय आहार आहारेमाणी" मन માટે હિત, મિત અને પથ્યકારક અને ગર્ભપષક એવા અન્ય આહારનું