________________
प्रमेयचन्द्रिका टीका श८ ११ उ० ११ २० ८ सुदर्शनचरितनिरूपणम् ५६१ कस्य-वालकस्य अम्बापितरौ प्रथमे दिवसे स्थितिपतितां-पुत्रजन्ममहोत्सवप्रक्रियां कारयतः, 'तइए दिवसे चंदमुरदंसणियं करेंति' तृतीये दिवसे चन्द्रसूर्पदर्शनं-चन्द्रसूर्यदर्शननामक महोत्सव कुरुतः, 'छठे दिवसे जागरियं करेंति' षष्ठे दिवसे जागरिकाम्-रात्रिजागरणरूपं महोत्सवविशेषं कुरुतः, 'एकारसमे दिवसे पीपकते' एकादशे दिवसे व्यतिक्रान्ते-व्यतीते सति 'निन्चत्ते असुइ जाय कम्मकरणे' निवृत्ते-अतिक्रान्ते, अवचिजातकमकरण-अशुचीनां जातकर्मणां करणम् मशुचिजातकर्मकरणं तस्मिन् व्यतीते सति 'संपत्ते वारसाइदिवसे' संमाप्ते द्वादशाइदिवसे. द्वादशानाम् -अहां समाहारः द्वादशाहं तस्य दिवसो द्वादशाहदिवसो येन स पूर्यते, तस्मिन्, 'विउलं असणं पाणं, खाइम, साइमं उबक्खडार्विति' विपुलं-पुष्कलम् , अशनम् , पानं खादिमम् , स्वादिमम् , उपस्कारयतः, रन्धनपाका. दिना उपस्कृतं निष्पन्न कारयतः 'उवक्खडावेत्ता जहा सियो जाव खत्तिए य, आमंति' उपस्कार्य-संस्कार्य निष्पाद्य यथा शिवो यावत् राजर्षिः एकादशशतके माता पिता ने प्रथम दिवस तो पुत्रजन्ममहोत्सव की प्रक्रिया की 'तइए दिवसे चंदसूरदसण करेंति' तीसरे दिन चन्द्रसूर्यदर्शननामक महोत्सव का आयोजन किया 'छठे दिवसे जागरियं करेंति' छठे दिन, रात्रि जागरणरूप महोत्सव किया 'एकारलमे दिवसे वोरकते निमसे अलुहजाचकम्मकरणे ' ग्यारहवां दिन जब समाप्त छो-माया एवं शुचि जाम की का करना भी समाप्त हो चुका तव 'बारसाहे दिखसे संपत्ते' बार दिन उन मातापिताने 'विउल असणं पाण खाइम, साइम उवक्ख गर्विति' एक विस्तृत भोज्य की आयोजना की उसमें अशन, पान, खादिम और स्वादिम रूप चारों प्रकार का आहार बहुत अधिक रूप में तैयार करवाया उपक्खडावेत्ता जहा सिवा जाप खत्तिए य आमंतेति' ग्यारहवें शतक के नौवे उद्देशक में प्रतिपादित शिव राजा की दारगस्म भम्मापियरो पढमे दिवसे ठिइववियं करेंति" प्रथम हिवसे ते माना मातापिता पुत्रभिभासवनी प्रळिया ४१ " तइए दिवसे चदसूरदसणं करें ति" त्री२ हिवसे यन्द्रसूर्यशन नामना मात्सपनु मायान वामां मा.यु. "छठे दिवसे जागरियं करे ति" ७४ हिवसे रात्रि२३५ भा. सप ४२पामा माव्या. “ एक्कारसमें दिवसे वीइकवे निव्वत्ते असुइजायकम्मकरणे" भशियामा हवस न्यारे व्यतीत थ गयो भने अशुथि तभी (सूत) ५६य न्यारे पानी नपामा माल्या, त्यारे “पारसाहे दिससे सपत्ते" भारहिवताना मातापिता " विउलं असणं पाणं खाइमं उवात्रगविति" ॐ मोटा माननमाल योन्या. त नसभा सभा पी२. સવાને માટે અશન પાન, ખાદ્ય અને સ્વાદ્ય રૂપ ચારે પ્રકારના આહાર ઘણા
मोटा प्रभामा तयार ४२११पामा माव्या. “ उवक्खडावेत्ता जहा सिगो नाव सत्तिए य आमतेति" मनियारमा शतानमा देशमा शिवरातमे
भ०७१