________________
५६९
"
harat ०११ ०११ सू० ८ सुदंशनयरितनिरूपणम् रहिताम् तथा-गणिकावर नाटकीय कलिताम्-गणिकावरे - वेश्याप्रधानैः / नाट कीयैः - नाटक सम्बन्धिभिः जनैः कलितां युक्ताम्, अनेकतालचरानुचरिताम् अपकार प्रेक्षांचा रिसेविताम्, अनुद्धृतमृदङ्गाम् - अनुद्धृता-वादक व दिनार्थमविमुक्ताः मृताः यस्यां सां तथाविधाम्, 'अमिलायमल्लदाम, पमुइयपकीलियं सपुंरंजण जाणवयं दस दिवसे ठिइवडियं करेह' अम्लानमाल्यदामाम्-अम्लान -" कुसुममालायुक्ताम् प्रमुदित प्रक्रीडिताम्-ममुदितजनसम्पर्काव-ममुदिताम् । प्रक्रीडित जनसम्पद प्रक्रीडितामित्यर्थः सपुरजनजानपदाम् - पुरजनेन जानपदेनंच - जनपद सम्वन्धिंजनेन सह वर्तते या सा तथाविधाम्, दशदिवसान् दशदिवसपर्यन्तमित्यर्थः, स्थितिपतितां स्थितौ - कुलस्य लोकस्य वा मर्यादायां पतिता-गती या पुत्रजन्म महोत्सवप्रक्रिया सा स्थितिपतिठा तां करोति । 'तरणं से बले: राया दाहियाए fotaडवाए वट्टमाणीए' ततः खलु स बलो राजा दशांहिकायांदिया गया ऋण भी छोड़ दिया गया था उसकी वसुली नहीं की गई - थी इसमें उत्तम उत्तम गणिकाओं से युक्त नाटक करने वाले पुरुषों 'द्वारा उत्तम २ नाटक करवाये गये थे, अनेक प्रकार के प्रेक्षाचारी जनों से यह उत्सब सेवित था, निरन्तर मृदङ्गो की ध्वनि से यह युक्त था, ताजे २ पुष्पों की मालाओं की इसमें एकदम निरन्तर महक उठती रहती थी, इसमें प्रत्येकजन आनन्द में डूबा हुआ और क्रीडारस में मन हुआ दिखलाई देता था, स्थितिपतिता का तात्पर्य पुत्रजन्म के महोत्स की प्रक्रिया से है क्यों कि यह कुल अथवा लोक की मर्यादा में पतित होती है अर्थात् कुल और लोक की मर्यादा के अनुसार की जाती है । 'तएण से बले राया देसाहियाए ठिवडियाए, वहमाणीए '
પાસેનું લેણું પણ માક્ કરી નાખવામાં આવ્યું હતું. એટલે તેની વસુલાત જ કરવામાં આવતી ન હતી ઉત્તમ નટા અને ઉત્તમ ઉત્તમ ગણુકાએ પાસે શ્રેષ્ઠ નાટકા ભજવવામાં આવતાં હતા અનેક પ્રેક્ષકા આ ઉત્સવ દેખવાઆવતા હતા. નિર ંતર મૃગાના ધ્વનિ ચાલ્યા કરતા હતા, તાજા તાજા પુષ્પાની માલાએથી ઘણી જ સુંદર મહેક વ્યાપી જતી હતી.. આ ઉત્સવને લીધે દરેક માણસ આનદમગ્ન લાગતા હતા અને ક્રીડારસમાં તરમાળ જશુાતા હતા. પુત્રજન્મના મહેાત્સવ પ્રક્રિયાને અહીં ‘ સ્થિતિપતિતા' પદથી ગ્રહણ કરાયેલ છે; કારણ્ કે તે કુલ અથવા લેાકની મર્યાદામાં પતિત થાય એટલે કે કુલ અને લેાકની મર્યાદાનુસાર જ તે કરવામાં આવે છે.
J
“ तर्पण से बले राया दसाहियाए ठिवडियाए, बट्टमाणीए " मा इतेि इसे हिवस सृषी "थाई रडेला या पुत्र भोत्सवमा “सईए य, साहस्सिए य, -