________________
iiadi
५५४
करेह' भो देवानुप्रियाः ! क्षिममेव हस्तिनापुरे नगरे चारकशोधनं वन्दिमोचन कुरुत; बन्दीकृतजनान् कारागाराद् विमोचयत इत्यर्थः ' करेत्ता, माणुम्माणवणं करेह' चारकशोधनं कृत्वा मानोन्मानवर्द्धन कुरुत, तत्र मानं - रसधान्यादि विषयको मापः - परिमाणरूपः उन्मानं तु ऊर्ध्वमानं तुलारूपं बोध्यम् तयोः वर्धनं वृद्धि मित्यर्थः ' करेत्ता, इत्थिणापुरं नगरं समितरवाहिरियं आसियसंमज्जिओ वलितं जा करेह कारवेद' मानोन्यानवर्द्धनं कृत्वा, हस्तिनापुर नगरम् साभ्यन्तरेण बाह्येन च सहितं -साभ्यन्तरबाह्यम् साभ्यन्तरम्, स वाह्य चेत्यर्थः, आसिक्त संमार्जितोपलिप्तम्- गन्धोदकेन आ-समन्तात् सिक्तम्, कचवरापनयनादिना संमार्जितं - पुरे नयरे चारगसोहणं करेह ' हे देवानुप्रिय ! तुम लोग सब से पहिले इस उत्सव के निमित्त हस्तिनापुरनगर में कैदियों को कारावास से मुक्त करो - कारागार से उन्हें छोड़ दो-' करेत्ता माणुम्माण वडूणं करेह' उसके बाद मान और उन्मान की वृद्धि करो - अभीतक जिस माप से और तरा जूसे वस्तुएँ तौलकर दी जाती रही हैं - अब १० दिनतक के लिये इनमें वृद्धि करा दी -रस-तैल आदि रूप पदार्थों के एवं अनाज आदि के नापने के साधन का नाम मान और तराजूरूप ऊर्ध्वमानका नाम उन्मान है अर्थात् सब चीजे सस्ती वेघनेका हुक्म करदो । 'करेत्ता हत्थिणापुरं नगर संभितर बाहिरियं आसिय संमज्जिवलित्तं जाव करेह कारवेह ' इन दोनों की वृद्धि कराने के बाद हस्तिनापुर नगरको भीतर बाहिर से खूब साफ करो- पहिले उसमें सुगंधित पानी से छिड़काव करो, बाद में उसके कचरा को साफ करो और गोबर आदि से
"
નુપ્રિયા ! પુત્રજન્મની ખુશાલી નિમિત્તે હસ્તિનાપુર નગરના જે કેદીઓ છે तेभने तुरंत अशवासभांथी भुत रो. " करेचा माणुम्माणवणं करेह " ત્યાર ખાદ ૧૦ દિવસ માટે માન અને ઉન્માનની વૃદ્ધિ કરાવી દો એટલે કે વસ્તુના વજનમાં તેલમાપમાં વૃદ્ધિ કરાવિ દે તેલ આદિ રૂપ પદાર્થોના અને અનાજ આદિના માપના સાધનનું નામ માન છે અને ત્રાજવારૂપ ઉધ્વ મા- - નનું નામ ઉન્માન છે. કહેવાનેા ભાવાય એ છે કે દદિવસ પર્યંન્ત પુત્રજન્મના ઉત્સવ નિમિત્ત દરેક ચીજ સાંઘી વેચવાની જાહેરાત કરી દો. " करेत्ता हत्थिणापुर नगर' 'सम्भितरबाहिरिय' आम्रियसंमज्जिओवलित्तं जाव करेंह कारवेह” त्यार माह इस्तिनापुर नगरनी अहारना अने अधरना ભાગાને ખૂમ સાફ કરવા, તેને સાફ કરાવીને રસ્તાએ પર સુગંધિત પાણી છંટાવેા અને છાણુ આદિ વડે લીપીગ્પીને તેને શણગારા 'અહીં'
जाव