________________
भगवतीएवं नगरम् आसिक्तसंमानितोपलिप्तादि सर्व कृत्वा बलस्य राज्ञस्तामाज्ञप्तिका प्रत्यः
यन्ति-परावर्तयन्ति, 'तएणं से वले राया जेणेव अट्टणसाला तेणेव उवागच्छद' ततः खलु स बलो राजा, यत्रैव अदृनशाला-व्यायामशाला आसीत्, तत्रैव उपागच्छति, ‘उवागच्छित्ता तंचेव जाव मज्जणघराओ पडिनिक्खमइ' उपागत्य, तदेव-अन्यत्र प्रतिपादितस्नानविधिवदेव, यावत्-योग्यावलानव्यामर्दन-युद्धकरणः व्यायामं कृत्वा, तत्र योग्या-गुणनिका, वल्गनम्-उल्ललनं, व्यामदन-परस्परेणाङ्गमोटनम् इत्यवसेयम् , ततो यत्रैव मज्जनगृहं-रनानागारमासीत्, तत्रैवउपागच्छति, उपागत्य मज्जनगृहम्-अनुपविशति, अनुपविश्य समन्ततो जलाभि रमणीये, विचित्रमणिरत्नकुहिमतले रमणीये स्नानमण्डपे नानामणिरत्नभक्तिचित्रे स्नानपीठे सूखपूर्वकं निषण्णः ततः स्नानादिकं विधाय चन्दनानुलिप्तगात्रः शरीरः र्जित किया, गोमयादि से उसे अच्छी तरह से लीपापोता इत्यादि सब काम करके घल राजा को पीछे उन्हों ने इसकी खबर दी "तएणं से वले रोया जेणेव अणसाला, तेणेव उवागच्छइ' इसके पश्चात् वे बलराजा जहां पर अट्टणशाला-व्यायामशाला थी वहां पर आये ‘उवागच्छित्ता तंचेच जाव मजणघराओ पडिनिक्खमह' वहां आकर के उन्हों ने गुणनिका की, वलान किया, व्यामर्दन-परस्पर में अगों का मोटन किया, इत्यादि रूप से व्यायाम किया, इसके बाद वे जहां पर स्नानगृह था वहां गये वहां जाकर उन्होंने अन्यत्र प्रतिपादित स्नानविधि की तरह से स्नान किया स्नान करने का स्थान "जलाभिरमणीये, विवित्रमणिरत्न कुटिमतले, रमणीये स्नानमण्डपे नानामणिरत्न भक्तिचित्रेस्नानपीठे सुखपूर्वक निषण्णः ततः स्नानादिकं विधाय चन्दनानुलिप्रगात्रः-शरीरःसन् मज्ज. છાણ આદિથી તેને લીંપાવ્યું – પાવ્યું, રાજાની આજ્ઞાનું પૂરેપૂરું પાલન કરીને તેમણે બલરાજાને ખબર આપી કે આપની આજ્ઞાનુસાર બધું કરવામાં भाव्यु छ." तएणं से बले राया जेणेव अट्टणसाला, तेणेव उवागच्छइ” त्यार माह मत व्यायाम मा गया. “ उवागच्छित्ता त चेव जाव मज्जणघराओ पडिनिक्खमइ" त्यो ४४ने तेमाणे गुनि, सान सुस्ती माहि વ્યાયામના દાવ કર્યા ત્યાર બાદ તેઓ સ્નાનગૃહમાં ગયા. ત્યાં જઈને તેમણે સ્નાન કર્યું તે નાનવિધિનું વર્ણન અન્ય શાસ્ત્રો દ્વારા જાણી લેવું. હવે स्नानगनु न ४२पामा मावे ठे-“ जलाभिरमणीये, विचित्रमणिरत्नकुट्टिमतले, रमणीये स्नानमण्डपे नानामणिरत्नभक्तिचित्रे स्नानपीठे सुखपूर्वक निषण्णः ततः स्नानादिक विधाय चन्दनानुलिप्तगात्रः शरीरः सन् मज्जनगृहात् प्रतिनिष्काम्यति"