________________
प्रमेयचन्द्रिका टीका श० ११४० ११ सू० ६ सुदर्शनयरितनिरूपणम्
૩
महाविणणं अन्नयर एगं महासुविणं पासित्ताणं पडिबुज्झति, माण्डलिकमातरो मण्डल - मण्डलाधिपे गर्भ व्युत्क्राम्यति - प्रविशति सति एतेषां पूर्वोक्तानां खलु चतुर्दशानां महास्वप्नानां मध्ये, अन्यतरम् - एकतरम् एकं महास्वप्नं दृष्ट्वा खलु प्रतिबुध्यन्ते - जाग्रति 'इमेय णं देवा णुप्पिया पभावईए, देवीए एगे महाविणे दिट्ठे' हे देवानुमियाः अयं च खलु प्रभावत्या देव्या एको महास्वनं:- सिंहविषयको दृष्टः, 'तं ओरालेणं देवाणुपिया ! पभावईए देवीए सुविणे दिट्ठे' हे देवानुप्रियाः ! तत् तस्मात् कारणात्, उदारः खल्ल प्रभावत्या देव्या स्वप्नो दृष्टः, 'जाव आरोग्गड जाव मंगलकारएणं देवाणुप्पिया ! पभावईए देवीए सुविणे दिट्ठे, यावत्- कल्याणः शिवः, धन्यः, मङ्गल्यः खलु प्रभावत्या - देव्या स्वप्नों जंगती हैं । 'मंडलिमायरो वा मंडलियंसि, गन्भं वक्कममाणंसि एएसिं णं चउदसह महासुविणाणं अन्नयर एवं महासुविणं पासित्ताणं पडिवुज्अंति' एवं जो मांडलिक राजा की माताएँ होती हैं वे जय मांडलिक राजा गर्भ में आते हैं तब इन १४ महास्वप्नों में से कोइ सा एक महास्वप्न देखकर जगती हैं । 'इमे य णं' देवाणुपिया | पभावईए देवीए एगे महासुविणे दिट्ठे' हे देवानुप्रिय ! देवी प्रभावती ने यह सिंह विषयक एक महास्वप्न देखा है । 'त ओरालेण देवाणुपिया | पभा
"
देवी सुविदिट्ठे, अतः हे देवानुप्रिय ! प्रभावती देवी द्वारा देखा गया यह स्वप्न उदार है 'जाव आरोग्ग तुट्ठ जाव मंगलकारएणं देवापिया ! पभावईए देवीए सुविणे दिट्ठे' यावत् हे देवानुप्रिय ! आरोग्य, तुष्टि, यावत् - दीर्घायुष्य, कल्याण और मंगलकारक है। यहां
सांधी अर्ध यार महास्वप्नी हेजीने लगी लय छे. "मंडलियमारो वा मडलियंसि, गव्भं वक्कममाणंसि एएबिण चउदसह महासुविणाणं अन्नयरं एवं महासुविण पाखित्ताणं पडिबुज्यंति " भने न्यारे मांडलिक राम भाताना ગર્ભમાં આવીને ઉત્પન્ન થાય છે, ત્યારે તેમની માતાએ તે ૧૪ મહારવનાभांधी है या मे महास्वप्न हे जीने लगृत थाय छे. “ इमे य णं देवाणुपिया ! पावई देवीए एगे महासुविणे दिट्ठे " हे देवानुप्रिय ! प्रभावतीभे સ્વપ્નામાં જે સિહુને જોયા છે, તે એક મહાસ્વપ્ન ०४ हेफ्यु छे. " तं खोरालेणं दे॒वाणुप्पिया । पभावईए देवीए सुत्रिणे दिट्ठे ” तेथी हे देवानुप्रिय ! अभावती देवी लेयेषु मा स्वम उहार (उत्तम) ४ छे" जाव आरोग तुटु जात्र मंगलकारएणं देवाणुप्पिया ! पभावईए देवीए सुविणे दिट्ठे " हे देवानुપ્રિય ! પ્રભાવતી દેવીએ કલ્યાણુકારક, શિવરૂપ, ધન્યરૂપ . અને મ‘ગલકારી