________________
५४०
भगवतीस्त्र जाव दोच्चंपि, तच्चंपि, अणुयूहह ' तत्-उदारः खलुः त्वया हे देवि ! स्वप्नो दृष्टः, यावत्-कल्याणः, धन्यः, मङ्गल्यः, सश्रीकः खलु त्वया स्वप्नो दृष्टा, आरोग्यतुष्टि दीर्घायुष्क-कल्याणमगल्यकारकः खलु स्वभो दृष्ट स्त्वया, इति कृत्वा-इत्यादिरीत्या, प्रभावती देवीं ताभिः, इष्टाभिः, कान्ताभिः, यावत्-कल्याणाभिः, शिवाभिः, धन्याभिः, मगल्याभिः, सश्रीकाभिः, मितमधुरमिश्रिताभिः, गोभिः, द्वितीयपपिवारम् , तृतीयमपिवारम् अनुबृहयति-अनुवर्धयति, 'तएणं सा पभावई देवी बलस्स रण्णो अंतिए एयम सोच्चा नितम्म हटतुट करयल जाब एवं वयासीततः खलु सा प्रभावती देवी बलस्य राज्ञः अन्तिके, एतमथ -पूर्वोक्तार्थ श्रुत्वा निशम्य-हृदि अवधार्य, हृष्टतुष्टा करतल परिगृहीतं यावत् शिरसावतं मस्तके जाब विटूठे त्तिक? पभावइं देविं ताहिं इहाहिं कंनाहि जाच दोच्चंपि अणुबूहइ ' खुशी से फूले हुए उस बल राजा ने प्रभावती देवी से पुनरपि यही कहा-देवी! तुमने जो स्वप्न देखा है वह कल्याण रूप, धन्य, मंगलप्रद, सश्रीक स्वप्न देखा है आरोग्य, तुष्टि, दीर्घायुजक, कल्याण, मंगलकारक, स्वपनदेखा है-इत्यादि रूपसे प्रभावती देवी की उन्हीं पूर्वोक्त इष्ट, कान्त, यावत्-कल्याणरूप, शिवरूप, धन्यरूप, मंगलरूप सश्रीक, लित, मधुरमिश्रित वचनों से दुधारा भी प्रशंसा की और तिबारा भी प्रशंसा की-उसे वधाई दी 'तएणं सा पभावई देधी बलस्स रण्णो अतिए एयम सोच्चा निसम्म हट्ट करयल जाव एवं वधासी' इस प्रकार से अपने पति बलराजा के मुख से इस प्रकार की बात को जय प्रभावती ने सुला और उसपर विचार किया तो वह बहुत अधिक प्रसन्न दिखलाई दी और संतोष से उसका हृदय भर गया उसी समय જેનું હૃદય નાચી ઉઠયું હતું એવા બલરાજાએ બીજી વાર અને ત્રીજી વાર પણ ઈષ્ટ, કાન્ત, પ્રિય આદિ વિશેષણે વાળી વાણીથી પ્રભાવતી રાણેને આ પ્રમાણે કહ્યું-“હે દેવી ! તમે ઉત્તમ સ્વપ્ન દેvયું છે. હે દેવી! કલ્યાણ કારક, ધન્ય, મ ગલકારી, અને સગ્રીક સ્વપ્ન દેખ્યું છે હે દેવી ! તમે આરોગ્ય, તુષ્ટિ, દીર્ધાયુષ્ય, કલ્યાણ અને મંગલકારક સ્વપ્ન દેખ્યું છે. આવી વાણી દ્વારા તેણે પ્રભાવતી દેવીની વાર વાર પ્રશંસા કરી અને તેને qधावी “तएण सा पभावई देवी बलस्स रणो अतिए एयमदु सोच्चा निसम्म हतुट्ठ करयल जाव एव वयासो” पाताना पति मसराना भुमथी मा પ્રકારના વચને સાભળીને અને તેને હૃદયમાં ધારણ કરીને પ્રભાવતીને અત્યંત હર્ષ અને સંતોષ થયો. પુલકિત હૃદયે બન્ને હાથ જોડીને તેણે બલરાજાને मा प्रभाए यु