________________
५३८
भगवती सूत्रे
3
यावत् - कल्याणाभिः प्रियाभिः, धन्याभिः सश्रीकाभिः मितमधुरमिश्रताभिः, गोर्भिः संलपन् संलपन, पौनःपुन्येन व्याहरन्, एवं वक्ष्यमाणप्रकारेण अवादीत्'एव' खलु देवाणुपिया ! सुविणसत्यंसि वायालीसं सुविणा, तीसं महासुविणा बावन्तरि सामुत्रिणा दिहा' भो देवानुमियाः । एवं खलु निश्चयेन, स्वप्नशास्त्रे द्वचत्वारिंशत् स्वप्नाः, त्रिंशत् महास्वप्नाः द्वासप्ततिः सर्वस्वप्नाः दृष्टाः कथिताः 'देवाणु पिए || तित्थगरमायरोवा चक्कवहिमायरोवा, तंचेव जाव अन्नयर एवं महासुविणं पासिताणं पडिवुज्झति' हे देवानुमिये । तत्र खलु द्वासप्ततौ सर्व स्वप्नेषु तीर्थ करमातरो वा, चक्रवर्तिमातरो बा, तदेव पूर्वोक्तवदेव, यावत्तीर्थकरे ना चक्रवर्तिनि वा गमं व्युत्क्राम्यति-मविगति सति त्रिंशतो महास्वप्नानां मध्ये चतुर्द्दशमहास्वप्नान् दृष्ट्वा खलु प्रतिबुध्यन्ते इत्यादिरीत्या माण्डलिकमातरो वा माण्डल गर्भ व्युत्क्राम्यति सति चतुर्दशानां महास्त्रप्नानां मध्ये एकम् महाके उसने उन इष्ट, कांत, यावत्-कल्याण, प्रिय, धन्य, मंगलकारक, सश्रीक, मित एवं मधुर मिश्रित वचनों से वारंवार बोलते हुए उससे इस प्रकार कहा - ' एवं खलु देवाणुपिया ! सुविणसत्यंसि वायालीस सुचिणा तीसं महासुविणा बाबत्तरि सव्वसुविणा दिट्ठा' हे देवानुप्रिये! स्वप्न शास्त्र में साधारण स्वप्न ४२ और महास्वप्न ३० कहे गये हैं । इस प्रकार कुल सच स्वप्ने ७२ बहत्तर होते हैं । 'तत्थणं देवाणुप्पिए । तित्थगरमायरो वा चक्कवट्टिमायरो वा, तं चैव, जाव अन्नयर एगं महासुविणं पासित्ताणं पडिवुज्अंति' यहां पर बल राजा ने " तीर्थकर अथवा चक्रवर्ती की माताएँ तीर्थकर और चक्रवर्ती जब गर्भ में आते हैं तब वे कितने महास्वप्नों को देखकर जगती हैं तथा मांडलिक राजा
-
काने छष्ट, अन्त, उदयालु३प, प्रिय, धन्य, भागणार, सश्री, मित भने भधुर વાણીના ઉચ્ચાર કરતાં કરતાં તેણે પ્રભાવતી દેવીને આ પ્રમાણે કહ્યું –' વ.
देवापिया ! सुविणसत्यसि बायकोस सुविणा तीस महासुविणा यावत्तरि सव्वसुविणा दिट्ठा " से देवानुप्रिये ! स्वशास्त्रमां मुझ ७२ स्वप्नां द्यां छे. તેમાંથી ૪૨ સાધારણ સ્વપ્નાં ગણાય છે અને ૩૦ મહાસ્વપ્નાં ગણાય છે. " तत्थ ण देवाणुप्पिए ! तित्थगरमायरो वा चक्कत्रट्टिमायरो वा, तंचेव जाव अन्नयर एगं महासुविण पासित्ताणं पडिबुजम ति " हे देवानुप्रिये ! न्यारे तीर्थ १२ અથવા ચક્રવતા રાજા ગમ'માં આવે છે ત્યારે તેમની માતાએ તે ૩૦ મહાસ્વપ્નામાંથી કાઈ પણુ ૧૪ મહાસ્વપ્નાં જોઈને જાગી જાય છે, ” આ કથનથી શરૂ કરીને “ જ્યારે માંડલિક રાજા ગલમાં આવે છે, ત્યારે તેની માતા ફાઈ એક મહાસ્વપ્ન જોઈને જાગી જાગી જાય છે, ” આ કથત પર્યન્તનુ
29
"