________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ स्० ६ सुदर्शनचरितनिरूपण ५२५ परोक्षार्थप्रतिपत्तिकारकं महाशास्त्रम् , तस्य मूत्रार्थों ये धारयन्ति हृदये-अवधारयन्ति तान् , अष्टनिमित्ताङ्गानि १-दिव्यम् २-औत्पातः ३-आन्तरिक्षम् ४भौमंच ५-आङ्गम् ६-सरः ७-लक्षणम् ८-व्यञ्जनश्च त्रिविध पुनरेकैकम् । तथाविधशास्त्रकुशलान्-अनेकशास्त्रकुशलान् , स्वप्नलक्षणपाठकान-स्वप्नलक्षणज्ञापकान् शब्दयत-आह्वयत। 'तएणं ते कोडुबियपुरिसा जाव पडिमुणेत्ता बलस्स रन्नो अंतियाओ पडिनिक्खमई' ततः खलु ते कौटुम्बिकपुरुषाः-आज्ञाकारिणो यावत्पलस्य राज्ञ स्ताम् आज्ञाप्तिका प्रतिश्रुत्य बलस्य-राज्ञोऽन्तिकात्-समीपात् प्रतिनिष्क्राम्यन्ति-निर्गच्छन्ति, 'पडिनिक्खमित्ता, सिग्धं तुरियं चवलं चंडं वेड्यं इस्थिणपुरं नगरं मझं मज्झेणं जेणेव तेसिं सुविणलक्खणपाढगाणं गिहाई, तेणेव उवागच्छंति' प्रतिनिष्क्रम्य-निर्गत्य शीघ्र. त्वरितं, चपलं, चण्डम् , वेगितम्अष्टागमहानिमित्त के-आठ प्रकार के परोक्षार्थ की प्रतिपत्ति कराने वाला महास्वप्नशास्त्र के-सूत्र एवं अर्थ को हृदय में धारण करने वाले तथा अनेक शास्त्रों में कुशल ऐसे स्वप्नलक्षण के जानने वालों को बुला `लाओ। अष्ट निमित्ताङ्ग इस प्रकार से हैं-दिव्य १, औत्पात २, आन्तरिक्ष ३, भोम ४, आङ्ग ५, सर ६, लक्षण ७, और व्यञ्जन ८, इनमें एक एक के मूल अर्थ और तदुभय इस प्रकार से तीन तीन भेद और हैं। 'तएणं ते कोडुबियपुरिसा जाब पडिलुणेत्ता पलस्स रन्नो अंतियाओ पडिनिक्खाइ' इस प्रकार की बल राजा की उस आज्ञा को स्वीकार करके वे आज्ञाकारी पुरुष बल राना, के पास से चले आये 'पडिनिक्खमित्ता सिग्धं तुरियं चवलं चंडं वेइयं हत्थिणापुरं नगरं मज्झं मज्झेणं जेणेव सुविणलक्खणपाढगाणं निहाई, तेणेव उवागच्छति' चले आकर वे शीघ्र ही त्वरापूर्वक, चपलतापूर्वक હે દેવાનુપ્રિ ! તમે ઘણું જ ઝડપથી અષ્ટાગ મહાનિમિત્તના-આઠ પ્રકારના પરોક્ષાર્થનો નિર્ણય કરાવનાર મહાશાસ્ત્રોના-સૂત્ર અને અર્થને હદયમાં ધારણ કરનારા તથા અનેક શાસ્ત્રોમાં નિપુણ એવાં સ્વપ્નલક્ષણને જાણનારા સ્વપ્ન પાઠકને બોલાવી લાવે. અણનિમિત્તાંગ આ પ્રમાણે છે-(૧) દિવ્ય, (२) मीत्पात, (७) मान्तरिक्ष, (४) लोभ, (५) भांग (6) स२, (७) सक्षy मन (4) ०यन. ते प्रत्येन यत्र से ४ा छे. "तएणते कोडुधियपरिसा जाव पडिसणेत्ता बलस्स रन्नो अंतियाओ पडिनिक्खमइ'! सतनी मा પ્રકારની આજ્ઞાને માથે ચડાવીને તે આજ્ઞાકારી પુરુષે બલરાજાની પાસેથી ચાલી नया. “पडिनिक्खमित्ता सिग्घ तुरिय चवल चंड वेइयं हथिणापुरं नगर मझ मज्झेणं जेणेव सुविणलक्खणपाढगाणं गिहाई, तेणेव उवागच्छंति, त्यांची