________________
" ५२८
भगवतीने जयेन, विजयेन वर्द्धयन्ति । 'तएणं सुविणलकावणपाढगा वलेणं रन्ना वंदिय पूइयेसकारियप्तमाणिया मनाणा, पत्तेयं पत्तेयं पुव्यन्नत्थेसु भदासणेसु निसीयंति' ततः खलु स्वप्नलक्षणपाठकाः वलेन राज्ञा वन्दितपूजितसत्कारितसम्मानिताः सन्तः प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु-पूर्वकालादेव स्थापितेषु, भद्रासनेषु निषीदन्ति-उपविशन्ति 'तएणं से बले राया पभावई देवि जवणियंतरियं ठावेई' ततः खलु स वलो राजा प्रभावती देवी यवनिकान्तरितां-यवनिकाभ्यन्तरे स्थापयति-उपवेशयति 'ठावेत्ता पुप्फफलपडिपुन्नहत्थे परेणं विणएणं ते विणलक्खणपाढए एवं वयासी'-स्थापयित्वा-पुष्पफलपरिपूर्णहस्तः परेण-अतिशयेन विनयेन तान् स्वप्नलक्षणपाठकान् एवं वक्ष्यमाणप्रकारेण, अवादीत्-‘एवं खलु देवाणुप्पिया! पभावती देवी, अञ्ज तंसि तारिसगंसि वासघरंसि जाव सीहं सुविणे पासित्ताण पडिबुद्धा' हे देवानुप्रियाः! एवं खलु निश्चयेन प्रभावती देवी, अध तस्मिन् 'तएणं सुविणलक्खणपाढगा वलेणं रन्ना वंदिय पूइयसकारिय संमा णिया समाणा पत्तेयं पत्तेयं पुवन्नत्थेसु भद्दासणेसु निसीयंति' इसके बाद घलराजा ने उन्हें नमस्कार किया, उनका आदर किया उनका सत्कार किया, सन्मान किया, बाद में वे सब पहिले से रखे हुए उन भद्रासनों पर बैठ गये 'तएणं से बले राया पभावइ देयिं जवणियंतरियं ठावेइ' उनके बैठ जानेपर बलराजा ने प्रभावती देवी को परदा के भीतर बैठाया ' ठावेत्ता पुष्फफलपडिपुन्नहत्थे-परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी' भीतर बैठाकर फिर बल राजा ने कि जिसका हाथ पुष्प और फलों से पूर्ण-भरा हुआ है बड़ी विनयपूर्वक स्वप्नलक्षणपाठकों से इस प्रकार कहा-पूछा-' एवं खलु देवाणुप्पियो । पथावई देवी अन तसि तारिसगंसि यासघरंसि जाव सीहं सुषिणे णलक्खणपाढगा बलेणं रन्ना वंदिय पूइय सक्कारिय समाणिय समाणा पत्तेयं पत्तेयं.. पुवन्नत्येसु भासणेसु निसीयंति" त्या२ मा सलो तभन नभ२२ या તેમનો આદર કર્યો, તેમને સત્કાર કર્યો અને તેમનું સન્માન કર્યું. ત્યાર माह त यो माथी 8dai मद्रासन। ५२ मेसी भया. "तएणं से बले राया पभावई देवि जवणिय'तरिय ठावेइ"' त्या२ माह मसरोन प्रभावती शशीन पहानी पा७१ साउयां. "ठावेत्ता पुफैिफलपडिपुन्नहत्थे, परेणं विणएणं ते सुविणंलक्खणपाढए एवं वयाही" राधीन 'यहानी पाछाना ભદ્રાસન પર બેસાડૅને, ફલ અને ફ્લેથી જેના હાથે પરિપૂર્ણ હતા એવા તે બલરાજાએ ઘણાજ વિનયપૂર્વક તે ઑલક્ષણપાઠકને આ પ્રમાણે કહ્યું - " एवं खलु देवाणुप्पिया ! पभावइ देवी अन्न तसि तारिसगंसि वासंघरंसि जावे
.